ध्यानम्
अतुलितबलधामं हेमशैलाभदेहं
अनुजवनकृशानुं ज्ञानिनामग्रगण्यम्।
सकलगुणनिधानं वानराणामधीशं
रघुपतिप्रियभक्तं वातजातं नमामि।
स्त्रोतम्
श्रीरामचन्द्र उवाच
श्रीरामचन्द्र उवाच
हनुमाञ्श्रीप्रदो वायुपुत्रो रुद्रोऽनघोऽजरः ।
अमृत्युर्वीरवीरश्र्च ग्रामवासो जनाश्रयः ॥ १ ॥
धनदो निर्गुणोऽकायो वीरो निधिपतिर्मुनिः ।
पिङ्गाक्षो वररदो वाग्मी सीताशोकविनाशनः ॥ २ ॥
शिवः सर्वः परोऽव्यक्तो व्यक्ताव्यक्तो रसाधरः ।
पिङ्केशः पिङ्गरोमा श्रुतिगम्यः सनातनः ॥ ३ ॥
अनादिर्भगवान् देवो विश्र्वहेतुर्निरामयः ।
आरोग्यकर्ता विश्र्वेशो विश्र्वनाथो हरीश्र्वरः ॥ ४ ॥
भर्गो रामो रामभक्तः कल्याणप्रकृतिः स्थिरः ।
विश्र्वम्भरो विश्र्वमूर्तिर्विश्र्वाकारोऽथ विश्र्वपः ॥ ५ ॥
विश्र्वात्मा विश्र्वसेव्योऽथ विश्र्वो विश्र्वहरो रविः ।
विश्र्वचेष्टो विश्र्वगम्यो विश्र्वध्येयः कलाधरः ॥ ६ ॥
प्लवङ्गमः कपिश्रेष्ठो ज्येष्ठो वैद्यो वनेचरः ।
बालो वृद्धो युवा तत्त्वं तत्त्वगम्यः सखा ह्यजः ॥ ७ ॥
अञ्जनासूनुरव्यग्रो ग्रामख्यातो धराधरः ।
भूर्भुवः स्वर्महर्लोको जनलोकस्तपोऽव्ययः ॥ ८ ॥
सत्यमोङ्कारगम्यश्र्च प्रणवो व्यापकोऽमलः ।
शिवधर्मप्रतिष्ठाता रामेष्टः फाल्गुनप्रियः ॥ ९ ॥
गोष्पदीकृतवारीशः पूर्णकामो धरापतिः ।
रक्षोघ्नः पुण्डरीकाक्षः शरणागतवत्सलः ॥ १० ॥
जानकीप्राणदाता च रक्षःप्राणापहारकः ।
पूर्णः सत्यः पीतवासा दिवाकरसमप्रभः ॥ ११ ॥
देवोद्यानविहारी च देवताभयभञ्जनः ।
भक्तोदयो भक्तलब्धो भक्तपालनत्तपरः ॥ १२ ॥
द्रोणहर्ता शक्तिनेता शक्तिराक्षसमारकः ।
अक्षघ्नो रामदूतश्र्च शाकिनीजीवहारकः ॥ १३ ॥
बुबुकारहतारातिर्गर्वपर्वतमर्दनः ।
हतुस्त्वहेतुः प्रांशुश्र्च विश्र्वभर्ता जगद्गुरुः ॥ १४ ॥
जगन्नेता जगन्नाथो जगदीशो जनेश्र्वरः ।
जगद्धितो हरिः श्रीशो गरुडस्भयभञ्जनः ॥ १५ ॥
पार्थध्वजो वायुपुत्रोऽमितपुच्छोऽमितविक्रमः ।
ब्रह्मपुच्छः परब्रह्मपुच्छो रामेष्टकारकः ॥ १६ ॥
सुग्रीवादियुतो ज्ञानी वानरो वानरेश्र्वरः ।
कल्पस्थायी चिरञ्जीवी तपनश्र्च सदाशिवः ॥ १७ ॥
सन्नतः सद्भक्तिर्भुक्तिमुक्तिदः कीर्तिदायकः ।
कीर्तिः कीर्तिप्रदश्र्चैव समुद्रः श्रीप्रदः शिवः ॥ १८ ॥
भक्तोदयो भक्तगम्यो भक्तभाग्यप्रदायकः ।
उदधिक्रमणो देवः संसारभयनाशनः ॥ १९ ॥
वार्धिबन्धनकृद् विश्र्वजेता विश्र्वप्रतिष्ठितः ।
लङ्कारिः कालपुरुषो लङ्केशगृहभञ्जनः ॥ २० ॥
भूतावासो वासुदेवो वसुस्त्रिभुवनेश्र्वरः ।
श्रीरामरुपः कृष्णस्तु लङ्काप्रासादभञ्जकः ॥ २१ ॥
कृष्णः कृष्णस्तुतः शान्तः शान्तिदो विश्र्वपावनः ।
विश्र्वभोक्ताथ मारघ्नो ब्रह्मचारी जितेन्द्रियः ॥ २२ ॥
ऊर्ध्वगो लाङ्गुली माली लाङ्गूलाहतराक्षसः ।
समीरतनुजो वीरो वीरतारो जयप्रदः ॥ २३ ॥
जगन्मङ्गलदः पुण्यः पुण्यश्रवणकीर्तनः ।
पुण्यकीर्तिः पुण्यगतिर्जगत्पावनपावनः ॥ २४ ॥
देवेशो जितमारोऽथ रामभक्तिविधायकः ।
ध्याता ध्येयो लयः साक्षी चेता चैतन्यविग्रहः ॥ २५ ॥
ज्ञानदः प्राणदः प्राणो जगत्प्राणः समीरणः ।
बिभीषणप्रियः शूरः पिप्पलाश्रयसिद्धिदः ॥ २६ ॥
सिद्धः सिद्धाश्रयः कालो महोक्षः कालजान्तकः ।
लङ्केशनिधनस्थायी लङ्कादाहक ईश्र्वरः ॥ २७ ॥
चन्द्रसूर्याग्निनेत्रश्र्च कालाग्नि प्रलयान्तकः ।
कपिलः कपिशः पुण्यराशिर्द्वादशराशिगः ॥ २८ ॥
सर्वाश्रयोऽप्रमेयात्मा रेवत्यादिनिवारकः ।
लक्ष्मणप्राणदाता च सीताजीवनहेतुकः ॥ २९ ॥
रामध्येयो हृषीकेशो विष्णुभक्तो जटी बली ।
देवारिदर्पहा होता धाता कर्ता जगत्प्रभुः ॥ ३० ॥
नगरग्रामपालश्र्च शुद्धो बुद्धो निरत्रपः ।
निरञ्जनो निर्विकल्पो गुणातीतो भयंकरः ॥ ३१ ॥
हनुमांश्र्च दुराराध्यस्तपःसाध्यो महेश्र्वरः ।
जानकीधनशोकोत्थतपहर्ता परात्परः ॥ ३२ ॥
वाङ्मयः सदसद्रूपः कारणं प्रकृतेः परः ।
भाग्यदो निर्मलो नेता पुच्छलङ्काविदाहकः ॥ ३३ ॥
पुच्छबद्धयातुधानो यातुधानरिपुप्रियः ।
छायापहारी भूतेशो लोकेशः सद्गतिप्रदः ॥ ३४ ॥
प्लवङ्मेश्र्वरः क्रोधः क्रोधसंरक्तलोचनः ।
सौम्यो गुरुः काव्यकर्ता भक्तानां च वरप्रदः ॥ ३५ ॥
भक्तानुकम्पी विश्र्वेशः पुरुहूतः पुरंदरः ।
क्रोधहर्ता तमोहर्ता भक्ताभयवरप्रदः ॥ ३६ ॥
अग्निर्विभावसुर्भास्वान् यमो निर्ऋतिरेव च ।
वरुणो वायुगतिमान् वायुः कौबेर ईश्र्वरः ॥ ३७ ॥
रविश्र्चन्द्रः कुजः सौम्यो गुरुः काव्यः शनैश्र्चरः ।
राहुः केतुर्मरुद्धोता दाता हर्ता समीरजः ॥ ३८ ॥
मशकीकृतदेवारिदैत्यारिर्मधुसूदनः ।
कामः कपिः कामपालः कपिलो विश्र्वजीवनः ॥ ३९ ॥
भागीरथीपदाम्भोजः सेतुबन्धविशारदः ।
स्वाहाः स्वधा हविः कव्यं हव्यवाहकप्रकाशकः ॥ ४० ॥
स्वप्रकाशो महावीरो लघुरुर्जितविक्रमः ।
उड्डीनोड्डीनगतिमान् सद्गतिः पुरुषोत्तमः ॥ ४१ ॥
जगदात्मा जगद्योनिर्जगदन्तो ह्यनन्तकः ।
विपाम्पा निष्कलङ्कोऽथ महान् महदहङ्कृतिः ॥ ४२ ॥
खं वायुः पृथिवी चापो वह्निर्दिक्पाल एव च ।
क्षेत्रज्ञः क्षेत्रहर्ता च पल्वलीकृतसागरः ॥ ४३ ॥
हिरण्मयः पुराणश्र्च खेचरो भूचरोऽमरः ।
हिरण्यगर्भः सूत्रात्मा राजराजो विशाम्पतिः ॥ ४४ ॥
वेदान्तवेद्य उद्गीथो वेदवेदाङ्गपारगः । प्रतिग्रामस्थितिः सद्यःस्फूर्तिदाता गुणाकरः ॥ ४५ ॥
नक्षत्रमाली भूतात्मा सुरभिः कल्पपादपः । चिन्तामणिर्गुणनिधिः प्रजाधारो ह्यनुत्तमः ॥ ४६ ॥
पुण्यश्लोकः पुरारातिर्ज्योतिष्माञ्शर्वरीपतिः । किल्किलारावसंत्रस्तभूतप्रेतपिशाचकः ॥ ४७ ॥
ऋणत्रयहरः सूक्ष्मः स्थूलः सर्वगतिः पुमान् । अपस्मारहरः स्मर्ता श्रुतिर्गाथा स्मृतिर्मनुः ॥ ४८ ॥
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं यतीश्र्वरः । नादरुपः परं ब्रह्म ब्रह्म ब्रह्मपुरातनः ॥ ४९ ॥
एकोऽनेको जनः शुक्लः स्वयञ्ज्योतिरनाकुलः । ज्योतिर्ज्योतिरनादिश्र्च सात्विको राजसस्तमः ॥ ५० ॥
तमोहर्ता निरालम्बो निराकारो गुणाकरः । गुणाश्रयो गुणमयो बृहत्कर्मो बृहद्यशाः ॥ ५१ ॥
बृहद्धनुर्बृहत्पादो बृहन्मूर्धा बृहत्स्वनः । बृहत्कर्णो बृहन्नासो बृहद्धाहुर्बृहत्तनुः ॥ ५२ ॥
बृहजानुर्बृहत्कार्यो बृहत्पुच्छो बृहत्करः । बृहद्भतिर्बुहत्सेव्यो बृहल्लोकफलप्रदः ॥ ५३ ॥
बृहच्छक्तिर्बृहद्वाञ्छाफलदो बृहदीश्र्वरः । बृहल्लोकनुतो द्रष्टा विद्यादाता जगद्गुरु ॥ ५४ ॥
देवाचार्यः सत्यवादी ब्रह्मवादी कलाधरः । सप्तपातालगामी च मलयाचलसंश्रयः ॥ ५५ ॥
उत्तराशास्थितः श्रीदो दिव्यौषधिवशः खगः । शाखामृगः कपीन्द्रोऽथ पुराणश्रुतिचञ्चुरः ॥ ५६ ॥
चतुरब्राह्मणो योगी योगगम्यः परावरः । अनादिनिधनो व्यासो वैकुण्ठः पृथिवीपतिः ॥ ५७ ॥
अपराजितो जितारातिः सदानन्दो दयायुतः । गोपालो गोपतिर्गोप्ता कलिकालपराशरः ॥ ५८ ॥
मनोवेगी सदायोगी संसारभयनाशनः । तत्त्वदाताथ तत्त्वज्ञस्तत्तवं तत्त्वप्रकाशकः ॥ ५९ ॥
शुद्धो बुद्धो नित्यमुक्तो भक्तराजो जयद्रथः । प्रलयोऽमितामायश्र्च मायातीतो विपत्सरः ॥ ६० ॥
मायाभर्जितरक्षाश्र्च मायानिर्मितविष्टपः । मायाश्रयश्र्च निर्लेपो मायानिर्वर्तकः सुखम् ॥ ६१ ॥
सुखी शुखप्रदो नागो महेशकृतसंस्तवः । महेश्र्वरः सत्यसंधः शरभः कलिपावनः ॥ ६२ ॥
सहस्त्रकन्धरवलविध्वंसनविचक्षणः । सहस्त्रबाहुः सहजो द्विबाहुर्द्विभुजोमरः ॥ ६३ ॥
चतुर्भुजो दशभुजो हयग्रीवः खगाननः । कपिवक्त्रः कपिपतिर्नरसिंहो महाद्युतिः ॥ ६४ ॥
भीषणो भावनो वन्द्यो वराहो वायुरुपधृक् । लक्ष्मणप्राणदाता च पराजितदशाननः ॥ ६५ ॥
पारिजातनिवासी च वटुर्वचनकोविदः । सुरसास्यविनिर्मुक्तः सिंहिकाप्राणहारकः ॥ ६६ ॥
लङ्कालङ्कारविध्वंसी वृषदंशकरुपधृक् । रात्रिसंचारकुशलो रात्रिंचरगृहाग्निदः ॥ ६७ ॥
किङ्करान्तकरो जम्बुमालिहन्तोग्ररुपधृक् । आकाशचारी हरिगो मेघनादरणोत्सुकः ॥ ६८ ॥
मेघगम्भीरनिनदो महारावणकुलान्तकः । कालनेमिप्राणहारी मकरीशापमोक्षदः ॥ ६९ ॥
रसो रसज्ञः सम्मानो रुपं चक्षुः श्रुतिर्वचः । घ्राणो गन्धः स्पर्शनं च स्पर्शोऽहङ्कारमानगः ॥ ७० ॥
नेतिनेतीतिगम्यश्र्च वैकुण्ठभजनप्रियः । गिरीशो गिरिजाकान्तो दुर्वासाः कविरङ्गिराः ॥ ७१ ॥
भृगुर्वसिष्ठश्च्यवनो नारदस्तुम्बरोऽमलः । विश्र्वक्षेत्रो विश्र्वबीजो विश्र्वनेत्रश्र्च विश्र्वपः ॥ ७२ ॥
याजको यजमानश्र्च पावकः पितरस्तथा । श्रद्धा बुद्धिः क्षमा तन्द्रा मन्त्रो मन्त्रयिता स्वरः ॥ ७३ ॥
राजेन्द्रो भूपती रुण्डमाली संसारसारथिः । नित्यसम्पूर्णकामश्र्च भक्तकामधुगुत्तमः ॥ ७४ ॥
गणपः केशवो भ्राता पिता माता च मारुतिः । सहस्त्रमूर्द्धानेकास्यः सहस्त्राक्षः सहस्त्रपात् ॥ ७५ ॥
कामजित् कामदहनः कामः कामफलप्रदः । मुद्रापहारी रक्षोघ्नः क्षितिभारहरो बलः ॥ ७६ ॥
नखद्रंष्ट्रायुधो विष्णुर्भक्ताभयवरप्रदः । दर्पहा दर्पदो दंष्टाशतमूर्तिमान् ॥ ७७ ॥
महानिधिर्महाभागो महाभर्गो महर्द्धिदः । महाकारो महायोगी महातेजा महाद्युतिः ॥ ७८ ॥
महासनो महानादो महामन्त्रो महामतिः । महागमो महोदारो महादेवत्मको विभुः ॥ ७९ ॥
रौद्रकर्मा क्रूरकर्मा रत्ननाभः कृतागमः । अम्भोधिलङ्कनः सिंहः सत्यधर्मप्रमोदनः ॥ ८० ॥
जितामित्रो जयः सोमो विजयो वायुनन्दनः । जीवदाता सहस्त्रांशुर्मुकुन्दो भूरिदक्षिणः ॥ ८१ ॥
सिद्धार्थः सिद्धिदः सिद्धसङ्कल्पः सिद्धिहेतुकः । सप्तपातालचरणः सप्तर्षिगणवन्दितः ॥ ८२ ॥
सप्ताब्धिलङ्कनो वीरः सप्तद्वीपोरुमण्डलः । सप्ताङ्गराज्यसुखदः सप्तमातृनिषेवितः ॥ ८३ ॥
सप्तस्वर्लोकमुकुटः सप्तहोता स्वराश्रयः । सप्तच्छन्दोनिधिः सप्तच्छन्दः सप्तजनाश्रयः ॥ ८४ ॥
सप्तसामोपगीतश्र्च सप्तपातालसंक्षयः । मेघादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ॥ ८५ ॥
सर्वरक्षाकरो गर्भदोषहा पुत्रपौत्रदः । प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादतः ॥ ८६ ॥
पराभिचारशमनो दुःखहा बन्धमोक्षदः । नवद्वारपुराधारो नवद्वारनिकेतनः ॥ ८७ ॥
नरनारायणस्तुत्यो नवनाथमहेश्र्वरः । मेखली कवची खङ्गी भ्राजिष्णुर्जिष्णुसारथिः ॥ ८८ ॥
बहुयोजनविस्तीर्णपुच्छः पुच्छहतासुरः । दुष्टग्रहनिहन्ता च पिशाचग्रहघातकः ॥ ८९ ॥
बालग्रहविनाशी च धर्मनेता कृपाकरः । उग्रकृत्यश्र्चोग्रवेग उग्रनेत्रः शतक्रतुः ॥ ९० ॥
शतमन्युनुतः स्तुत्यः स्तुतिः स्तोता महाबलः । समग्रगुणशाली च व्यग्रो रक्षोविनाशकः ॥ ९१ ॥ रक्षोऽग्निदाहो ब्रह्मेशः श्रीधरो भक्तवत्सलः । मेघनादो मेघरुपो मेघवृष्टिनिवारकः ॥ ९२ ॥
मेघजीवनहेतुश्र्च मेघश्यामः परात्मकः । समीरतनयो योद्धा नृत्यविद्याविशारदः ॥ ९३ ॥
अमोघोऽमोघदृष्टिश्र्च इष्टदोऽरिष्टनाशनः । अर्थोऽनर्थोपहारी च समर्थो रामसेवकः ॥ ९४ ॥
अर्थिवन्द्योऽसुरारातिः पुण्डरीकाक्ष आत्मभूः । संकर्षणो विशुद्धात्मा विद्याराशिः सुरेक्ष्वरः ॥ ९५ ॥
अचलोद्धारको नित्यः सेतुकृद् रामसारथिः । आनन्दः परमानन्दो मत्स्यः कूर्मो निराश्रयः ॥ ९६ ॥
वराहो नारसिंहश्र्च वामनो जमदग्निजः । रामः कृष्णः शिवो बुद्धः कल्की रामाश्रयो हरिः ॥ ९७ ॥
नन्दी भृङ्गी च चण्डी च गणेशो गणसेवितः । कर्माध्यक्षः सुराध्यक्षो विश्रामो जगतीपतिः ॥ ९८ ॥
जगन्नाथः कपीशश्र्च सर्वावासः सदाश्रयः । सुग्रीवादिस्तुतो दान्तः सर्वकर्मा प्लवङ्गमः ॥ ९९ ॥
नखदारितरक्षाश्र्च नखयुद्धिविशारदः । कुशलः सुधनः शेषो वासुकिस्तक्षकस्तथा ॥ १०० ॥
स्वर्णवर्णो बलाढ्यश्र्च पुरुजेताघनाशनः । कैवल्यरुपः कैवल्यो गरुडः पन्नगोरगः ॥ १०१ ॥
किल् किल् रावहतारातिर्गर्वपर्वतभेदनः । वज्राङ्गो वज्रदंष्ट्रश्र्च भक्तवज्रनिवारकः ॥ १०२ ॥
नखायुधो मणिग्रीवो ज्वालामाली च भास्करः । प्रौढप्रतापस्तपनो भक्ततापनिवारकः ॥ १०३ ॥
शरणं जीवनं भोक्ता नानाचेष्टो ह्यचञ्चलः । स्वतिमान् स्वस्तिदो दुःखशातनः पवनात्मजः ॥ १०४ ॥
पावनः पवनः कान्तो भक्तागःसहनो बली । मेघनादरिपुर्मेघनादसंहतराक्षसः ॥ १०५ ॥
क्षरोऽक्षरो विनीतात्मा वानरेशः सतां गतिः । श्रीकण्ठः शितिकण्ठश्र्च सहायः सहनायकः ॥ १०६ ॥
अस्थूलस्त्वनणुर्भर्गो दिव्यः संसृतिनाशनः । अध्यात्मविद्यासारश्र्च ह्यध्यात्मकुशलः सुधीः ॥ १०७ ॥
अकल्मषः सत्यहेतुः सत्यदः सत्यगोचरः । सत्यगर्भः सत्यरुपः सत्यः सत्यपराक्रमः ॥ १०८ ॥
अञ्जनाप्राणलिङ्गश्र्च वायुवंशोद्भवः शुभः । भद्ररुपो रुद्ररुपः सुरुपश्र्चित्ररुपधृक् ॥ १०९ ॥
मैनाकवन्दितः सूक्ष्मदर्शनो विजयो जयः । क्रानदिङ्मण्डलो रुद्रः प्रकटीकृतविक्रमः ॥ ११० ॥
कम्बुकण्ठः प्रसन्नात्मा हृस्वनासो वृकोदरः । लम्बौष्टः कुण्डली चित्रमाली योगविदां वरः ॥ १११ ॥
विपश्र्चित्कविरानन्दविग्रहोऽनल्पशासनः । फाल्गुनीसूनुरव्यग्रो योगात्मा योगतत्परः ॥ ११२ ॥
योगविद् योगकर्ता च योगयोनिर्दिगम्बरः । अकारादिहकारान्तवर्णनिर्मितविग्रहः ॥ ११३ ॥
उलूखलमूखः सिद्धसंस्तुतः प्रथमेश्र्वरः । श्लिष्टजङ्वः श्लिष्टजानुः श्लिष्टपाणिः शिखाधरः ॥ ११४ ॥
सुशर्मामितशर्मा च नारायणपरायणः । जिष्णुर्भविष्णू रोचिष्णुर्ग्रसिष्णुः स्थाणुरेव च ॥ ११५ ॥
हरिरुद्रानुसेकोऽथ कम्पनो भूमिकम्पनः । गुणप्रवाहः सूत्रात्मा वीतरागस्तुतिप्रियः ॥ ११६ ॥
नागकन्याभयध्वंसी रुक्मवर्णः कपालभृत् । अनाकुलो भवोपायोऽनपायो वेदपारगः ॥ ११७ ॥
अक्षरः पुरुषो लोकनाथ ऋक्षप्रभुर्दृढः । अष्टाङ्गयोगफलभुक् सत्यसंघः पुरुष्टुतः ॥ ११८ ॥
श्मशानस्थाननिलयः प्रेतविद्रावणक्षमः । पञ्चाक्षरपरः पञ्चमातृको रञ्जनध्वजः ॥ ११९ ॥
योगिनीवृन्दवन्द्यश्रीः शत्रुघ्नोऽनन्तविक्रमः । ब्रह्मचारीन्द्रियरिपुर्धृतदण्डो दशात्मकः ॥ १२० ॥
अप्रपञ्चः सदाचारः शूरसेनाविदारकः । वृद्धः प्रमोद आनन्दः सप्तद्विपपतिन्धरः ॥ १२१ ॥
नवद्वारपुराधारः प्रत्यग्रः सामगायकः । षट्चक्रधाम स्वर्लोकाभयकृन्मानदो मदः ॥ १२२ ॥
सर्ववश्यकरः शक्तिरनन्तोऽनन्तमङ्गलः । अष्टमूर्तिर्नयोपेतो विरुपः सुरसुन्दरः ॥ १२३ ॥
धूमकेतुर्महाकेतुः सत्यकेतुर्महारथः । नन्दिप्रियः स्वतन्त्रश्र्च मेखली डमरुप्रियः ॥ १२४ ॥
लौहाङ्गः सर्वविद्धन्वी खण्डलः शर्व ईश्र्वरः । फलभुक् फलहस्तश्र्च सर्वकर्मफलप्रदः ॥ १२५ ॥
धर्माध्यक्षो धर्मपालो धर्मो धर्मप्रदोऽर्थदः । पञ्चविंशतितत्त्वज्ञस्तारको ब्रह्मतत्परः ॥ १२६ ॥
त्रिमार्गवसतिभीमः सर्वदुःखनिबर्हणः । ऊर्जस्वान् निष्कलः शूलो मौलिर्गर्जन्निशाचरः ॥ १२७ ॥
रक्ताम्बरधरो रक्तो रक्तमाल्यो विभूषणः ।
वनमाली शुभाङ्गश्र्च श्र्वेतः श्र्वेताम्बरो युवा ॥ १२८ ॥
जयोऽजयपरीवारः सहस्त्रवदनः कपिः ।
शाकिनीडाकिनीयक्षरक्षोभूतप्रभञ्जकः ॥ १२९ ॥
सद्योजातः कामगतिर्ज्ञानमूर्तिर्यशस्करः ।
शम्भुतेजाः सार्वभौमो विष्णुभक्तः प्लवङ्गमः ॥ १३० ॥
चतुर्नवतिमन्त्रज्ञः पौलस्त्यबलदर्पहा ।
सर्वलक्ष्मीप्रदः श्रीमानङ्गदप्रिय ईडितः ॥ १३१ ॥
स्मृतिबीजं सुरेशानः संसारभयनाशनः ।
उत्तमः श्रीपरीवारः श्रितो रुद्रक्ष्च कामधुक् ॥ १३२ ॥
॥ इति मन्त्रमहार्णवे पूर्वखण्डे नवमतरङ्गे श्रीरामकृतं श्रीहनुमत्सहस्त्रनामस्तोत्रं संपूर्णम् ॥