Log on toBhakt Vatsal
Devotee
→
Pandit ji
→
वेब स्टोरी
आज का पंचांग
Book Pooja
Special
₹10.04
+
Log on toBhakt Vatsal
Devotee
→
Pandit ji
→
आरती
चालीसा
पूजा विधि
स्तोत्र
कथा
भजन
मंत्र
व्रत एवं त्यौहार
ज्ञानगंगा
श्रावण विशेष
मंदिर
राशिफल
सनातन ज्ञान
वेदों
पुराण
शास्त्र
उपनिषदउपनिषद
सप्त ऋषि
सप्त चिरंजीवी
सप्त नदियाँ
धाम
ज्योतिर्लिंग
कुंभ स्थल
पुराण
शक्तिपीठ
पंचांग
कुंडली/भविष्यफल
कुंडली बनाओ
अंक ज्योतिष
कुंडली परामर्श
ब्लॉग
स्तोत्र
होम
/
स्तोत्र
देवी सरस्वती स्तोत्रम् (Devi Saraswati Stotram)
या कुन्देन्दु-तुषारहार-धवलाया शुभ्र-वस्त्रावृता
या वीणावरदण्डमण्डितकराया श्वेतपद्मासना।
Shiv Sahasranam Stotram (शिव सहस्र नाम स्तोत्रम्)
पूर्वपीठिका ॥
वासुदेव उवाच ।
Shri Gauripati Shatnam Stotram (गौरीपतिशतनामस्तोत्रम्)
नमो रुद्राय नीलाय भीमाय परमात्मने ।
कपर्दिने सुरेशाय व्योमकेशाय वै नमः ॥ १॥
Kalabhairava Ashtakam Stotra (कालभैरवाष्टकम स्तोत्रम्)
कालभैरव अष्टकमदेवराजसेव्यमानपावनाङ्घ्रिपङ्कजं व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम
श्रीविश्वमूर्त्यष्टकस्तोत्रम्
अकारणायाखिलकारणाय नमो महाकारणकारणाय । नमोऽस्तु कालानललोचनाय कृतागसं मामव विश्वमूर्ते ॥ १ ॥
Shri Vishwanath Stotram (श्रीविश्वनाथस्तोत्रम्)
उपहरणं विभवानां संहरणं सकलदुरितजालस्य ।
उद्धरणं संसाराच्चरणं वः श्रेयसेऽस्तु विश्वपतेः ॥ १ ॥
Ashtamurti Stotra (मूर्त्यष्टकस्तोत्रम्)
त्वं भाभिराभिरभिभूय तमस्समस्तं मस्तं नयस्यभिमतानि निशाचराणाम् ।
Shiv Shiromalika Stuti (शिवशिरोमालिकास्तुतिः)
पित्रोः पादाब्जसेवागतगिरितनयापुत्रपत्रातिभीतक्षुभ्यद्भूषाभुजङ्गश्वसनगुरुमरुद्दीप्तनेत्राग्नितापात् ।
स्विद्यन्मौलीन्दुखण्डनुतबहुलसुधासेकसंजातजीवा
Shri Gaurishwar Stuti (गौरीश्वरस्तुतिः)
दिव्यं वारि कथं यतः सुरधुनी मौलौ कथं पावको
दिव्यं तद्धि विलोचनं कथमहिर्दिव्यं स चाङ्गे तव ।
Bilvashtakam Stotra (बिल्वाष्टकम् स्तोत्रम्)
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम् । त्रिजन्मपापसंहारं बिल्वपत्रं शिवार्पणम् ॥ १ ॥
Loading panchang data...
चालीसा
श्री हनुमान चालीसा (Shri Hanum...
श्री गणेश चालीसा
श्री दुर्गा चालीसा
श्री शिव चालीसा
श्री सरस्वती चालीसा (Shri Sara...
श्री विष्णु चालीसा (Shri Vishn...
श्री राम चालीसा (Shri Ram Chal...
Mandir
Loading...
1
2
3
4
5
…
11
Home
Book Pooja
Temple
Kundli
Panchang