Logo

श्री सूर्याष्टोत्तरशतानामस्त्रोतम् (Shri Surya Shtottarshatanam Strotam)

श्री सूर्याष्टोत्तरशतानामस्त्रोतम् (Shri Surya Shtottarshatanam Strotam)
सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः ।

गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥ १॥


पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् ।

सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥ २॥


इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः ।

ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ ३॥


वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः ।

धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥ ४॥


कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः ।

कला काष्ठा मुहुर्ताश्च पक्षा मासा ऋतुस्तथा ॥ ५॥


संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः ।

पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ ६॥


कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः ।

वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा ॥ ७॥


भूताश्रयो भूतपतिः सर्वभूतनिषेवितः ।

मणिः सुवर्णो भूतादिः कामदः सर्वतोमुखः ॥ ८॥


जयो विशालो वरदः शीघ्रगः प्राणधारणः ।

धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥ ९॥


द्वादशात्मारविन्दाक्षः पिता माता पितामहः ।

स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ १०॥


देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः ।

चराचरात्मा सूक्ष्मात्मा मैत्रेय करूणान्वितः ॥ ११॥

एतद् व कीर्तनीयस्य सूर्यस्यामिततेजस:।

नामाष्टशतकं चेदं प्रोक्तमतत् स्वयम्भुवा।।

सुरगणपितृयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम्। 

वरकनकहुताशनप्रभं प्रणिपतितोडस्मि हिताय भास्करम्।

सूर्योदयो य: सुसमाहित: पठेत् स पुत्रदारान् धनरत्नसंचयान्। 

लभेत जातिस्मारतान्तर: सदा धृतिं च मेधां च स विन्दते पुमान्। 

इमं स्तवं देववरस्य यो नर: प्रकीर्तयेच्चुद्धमना: समाहित:। 

विमुच्यते शोकदवाग्निसागराल्लभेत कामान् मनसा यथेप्सितान्।। 


।।इति श्रीमहाभारते वनपर्वणि धौम्ययुधिष्ठिरसंवादे श्री सूर्योष्टोतत्रशतनास्त्रोत्मं सम्पूर्णम्।।

इन्हें भी पढ़े


........................................................................................................

संबंधित लेख

HomeBook PoojaBook PoojaChadhavaChadhavaKundliKundliPanchangPanchang