Logo

श्री गणपती अष्टोत्तरशतनामस्तोत्रम् (Shri Ganpati Ashtottarashatanama Stotram)

श्री गणपती अष्टोत्तरशतनामस्तोत्रम् (Shri Ganpati Ashtottarashatanama  Stotram)
गणेश्वरो गणक्रीडो महागणपतिस्तथा ।

विश्वकर्ता विश्वमुखो दुर्जयो धूर्जयो जयः ॥

स्वरूपः सर्वनेत्राधिवासो वीरासनाश्रयः ।

योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥

चित्राङ्गः श्यामदशनो भालचन्द्रश्चतुर्भुजः ।

शम्भुतेजा यज्ञकायः सर्वात्मा सामबृंहितः ॥

कुलाचलांसो व्योमनाभिः कल्पद्रुमवनालयः ।

निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ॥

पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ।

सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः॥

इक्षुचापधरः शूली कान्तिकन्दलिताश्रयः ।

अक्षमालाधरो ज्ञानमुद्रावान् विजयावहः ॥

कामिनीकामनाकाममालिनीकेलिलालितः ।

अमोघसिद्धिराधार आधाराधेयवर्जितः ॥

इन्दीवरदलश्याम इन्दुमण्डलनिर्मलः ।

कार्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥

कमण्डलुधरः कल्पः कपर्दी कटिसूत्रभृत् ।

कारुण्यदेहः कपिलो गुह्यागमनिरूपितः॥

गुहाशयो गहाब्धिस्थो घटकुम्भो घटोदरः ।

पूर्णानन्दः परानन्दो धनदो धरणीधरः ॥

बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः ।

भव्यो भूतालयो भोगदाता चैव महामनाः ॥

वरेण्यो वामदेवश्च वन्द्यो वज्रनिवारणः ।

विश्वकर्ता विश्वचक्षुर्हवनं हव्यकव्यभुक् ॥

स्वतन्त्रः सत्यसंकल्पस्तथा सौभाग्यवर्द्धनः ।

कीर्तिदः शोकहारी च त्रिवर्गफलदायकः ॥

चतुर्बाहश्चतुर्दन्तश्चतुर्थीतिथिसंभवः ।

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥

कामरूपः कामगतिर्द्विरदो द्वीपरक्षकः ।

क्षेत्राधिपः क्षमाभर्ता लयस्थो लड्डुकप्रियः ॥

प्रतिवादिमुखस्तम्भो दुष्टचित्तप्रमर्द्दनः ।

भगवान् भक्तिसुलभो याज्ञिको याजकप्रियः ॥

इत्येवं देवदेवस्य गणराजस्य धीमतः ।

शतमष्टोत्तरं नाम्नां सारभूतं प्रकीर्तितम् ॥

सहस्रनाम्नामाकृष्य प्रोक्तं स्तोत्रं मनोहरम् ।

ब्राह्म मुहूर्ते चोत्थाय स्मृत्वा देवं गणेश्वरम् ।

पठेत्स्तोत्रमिदं भक्त्या गणराजः प्रसीदति ॥

इन्हें भी पढ़े


........................................................................................................

संबंधित लेख

HomeBook PoojaBook PoojaChadhavaChadhavaKundliKundliPanchangPanchang