Logo

दकारादि श्री दुर्गा सहस्त्रनाम स्तोत्रम् (Dakaradi Shri Durga Sahasranama Stotram)

दकारादि श्री दुर्गा सहस्त्रनाम स्तोत्रम्  (Dakaradi Shri Durga Sahasranama Stotram)

ध्यानम्

ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां

कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम्।

हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं

बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे।।

॥ ध्यानम् ॥

दुँ दुर्गा दुर्गतिहरा दुर्गाचलनिवासिनी ।

दुर्गमार्गानुसञ्चारा दुर्गमार्गनिवासिनी ॥ १॥

दुर्गमार्गप्रविष्टा च दुर्गमार्गप्रवेशिनी ।

दुर्गमार्गकृतावासा दुर्गमार्गजयप्रिया ॥ २॥

दुर्गमार्गगृहीतार्चा दुर्गमार्गस्थितात्मिका ।

दुर्गमार्गस्तुतिपरा दुर्गमार्गस्मृतिः परा ॥ ३॥

दुर्गमार्गसद्दस्थाली दुर्गमार्गरतिप्रिया ।

दुर्गमार्गस्थलस्थाना दुर्गमार्गविलासिनी ॥ ४॥

दुर्गमार्गत्यक्तवस्त्रा दुर्गमार्गप्रवर्तिनी ।

दुर्गासुरनिहन्त्री च दुर्गा दुष्टनिषूदिनी ॥ ५॥

दुर्गासुरहरादूती दुर्गासुरविनाशिनी ।

दुर्गासुरवधोन्मत्ता दुर्गासुरवधोत्सुका ॥ ६॥

दुर्गासुरवधोत्साहा दुर्गासुरवधोद्यता ।

दुर्गासुरवधप्रेप्सुर्दुर्गासुरमखान्तकृत् ॥ ७॥

दुर्गासुरध्वंसतोषा दुर्गदानवदारिणी ।

दुर्गविद्रावणकरी दुर्गविद्रावणी सदा ॥ ८॥

दुर्गविक्षोभणकरी दुर्गशीर्षनिकृन्तनी ।

दुर्गविध्वंसनकरी दुर्गदैत्यनिकृन्तनी ॥ ९॥

दुर्गदैत्यप्राणहरा दुर्गदैत्यान्तकारिणी ।

दुर्गदैत्यहरत्राता दुर्गदैत्यासृगुन्मदा ॥ १०॥

दुर्गदैत्याशनकरी दुर्गचर्माम्बरावृता ।

दुर्गयुद्धोत्सवकरी दुर्गयुद्धविशारदा ॥ ११॥

दुर्गयुद्धासवरता दुर्गयुद्धविमर्दिनी ।

दुर्गयुद्धहास्यरता दुर्गयुद्धाट्टहासिनी ॥ १२॥

दुर्गयुद्धमहामत्ता दुर्गयुद्धानुसारिणी ।

दुर्गयुद्धोत्सवोत्साहा दुर्गदेशनिषेविणी ॥ १३॥

दुर्गदेशवासरता दुर्गदेशविलासिनी ।

दुर्गदेशार्चनरता दुर्गदेशजनप्रिया ॥ १४॥

दुर्गमस्थानसंस्थाना दुर्गमध्यानुसाधना ।

दुर्गमा दुर्गम्ध्याना दुर्गमात्मस्वरूपिणी ॥ १५॥

दुर्गमागमसन्धाना दुर्गमागमसंस्तुता ।

दुर्गमागमदुर्ज्ञेया दुर्गमश्रुतिसंमता ॥ १६॥

दुर्गमश्रुतिमान्या च दुर्गमश्रुतिपूजिता ।

दुर्गमश्रुतिसुप्रीता दुर्गमश्रुतिहर्षदा ॥ १७॥

दुर्गमश्रुतिसंस्थाना दुर्गमश्रुतिमानिता ।

दुर्गमाचारसन्तुष्टा दुर्गमाचारतोषिता ॥ १८॥

दुर्गमाचारनिर्वृत्ता दुर्गमाचारपूजिता ।

दुर्गमाचारकलिता दुर्गमस्थानदायिनी ॥ १९॥

दुर्गमप्रेमनिरता दुर्गमद्रविणप्रदा ।

दुर्गमाम्बुजमध्यस्था दुर्गमाम्बुजवासिनी ॥ २०॥

दुर्गनाडीमार्गगतिर्दुर्गनाडीप्रचारिणी ।

दुर्गनाडीपद्मरता दुर्गनाड्यम्बुजस्थिता ॥ २१॥

दुर्गनाडीगतायाता दुर्गनाडीकृतास्पदा ।

दुर्गनाडीरतरता दुर्गनाडीशसंस्तुता ॥ २२॥

दुर्गनाडीश्वररता दुर्गनाडीशचुम्बिता ।

दुर्गनाडीशक्रोडस्था दुर्गनाड्यत्थितोत्सुका ॥ २३॥

दुर्गनाड्यारोहणा च दुर्गनाडीनिषेविता ।

दरिस्थाना दरिस्थानवासिनी दनुजान्तकृत् ॥ २४॥

दरीकृततपस्या च दरीकृतहरार्चना ।

दरीजापितदिष्टा च दरीकृतरतिक्रिया ॥ २५॥

दरीकृतहरार्हा च दरीक्रीडितपुत्रिका ।

दरीसन्दर्शनरता दर्रिरोपितवृश्चिका ॥ २६॥

दरीगुप्तिकौतुकाढ्या दरीभ्रमणतत्परा ।

दनुजान्तकरी दीना दनुसन्तानदारिणी ॥ २७॥

दनुजध्वंसिनी दूना दनुजेन्द्रविनाशिनी ।

दानध्वंसिनी देवी दानवानां भयङ्करी ॥ २८॥

दानवी दानवाराध्या दानवेन्द्रवरप्रदा ।

दानवेन्द्रनिहन्त्री च दानवद्वेषिणी सती ॥ २९॥

दानवारिप्रेमरता दानवारिप्रपूजिता ।

दानवारिकृतार्चा च दानवारिविभूतिदा ॥ ३०॥

दानवारिमहानन्दा दानवारिरतिप्रिया ।

दानवारिदानरता दानवारिकृतास्पदा ॥ ३१॥

दानवारिस्तुतिरता दानवारिस्मृतिप्रिया ।

दानवार्याहाररता दानवारिप्रबोधिनी ॥ ३२॥

दानवारिधृतप्रेमा दुःखशोकविमोचिनी ।

दुःखहन्त्री दुःखदात्री दुःखनिर्मूलकारिणी ॥ ३३॥

दुःखनिर्मूलनकरी दुःखदार्यारिनाशिनी ।

दुःखहरा दुःखनाशा दुःखग्रामा दुरासदा ॥ ३४॥

दुःखहीना दुःखधारा द्रविणाचारदायिनी ।

द्रविणोत्सर्गसन्तुष्टा द्रविणत्यागतोषिका ॥ ३५॥

द्रविणस्पर्शसन्तुष्टा द्रविणस्पर्शमानदा ।

द्रविणस्पर्शहर्षाढ्या द्रविणस्पर्शतुष्टिदा ॥ ३६॥

द्रविणस्पर्शनकरी द्रविणस्पर्शनातुरा ।

द्रविणस्पर्शनोत्साहा द्रविणस्पर्शसाधिका ॥ ३७॥

द्रविणस्पर्शनमता द्रविणस्पर्शपुत्रिका ।

द्रविणस्पर्शरक्षिणी द्रविणस्तोमदायिनी ॥ ३८॥

द्रविणकर्षणकरी द्रविणौघविसर्जनी ।

द्रविणाचलदानाढ्या द्रविणाचलवासिनी ॥ ३९॥

दीनमाता दीनबन्धुर्दीनविघ्नविनाशिनी ।

दीनसेव्या दीनसिद्धा दीनसाध्या दिगम्बरी ॥ ४०॥

दीनगेहकृतानन्दा दीनगेहविलासिनी ।

दीनभावप्रेमरता दीनभावविनोदिनी ॥ ४१॥

दीनमानवचेतःस्था दीनमानवहर्षदा ।

दीनदैन्यनिघातेच्छुर्दीनद्रविणदायिनी ॥ ४२॥

दीनसाधनसन्तुष्टा दीनदर्शनदायिनी ।

दीनपुत्रादिदात्री च दीनसम्पद्विधायिनी ॥ ४३॥

दत्तात्रेयध्यानरता दत्तात्रेयप्रपूजिता ।

दत्तात्रेयर्षिसंसिद्धा दत्तात्रेयविभाविता ॥ ४४॥

दत्तात्रेयकृतार्हा च दत्तात्रेयप्रसाधिता ।

दत्तात्रेयहर्षदात्री दत्तात्रेयसुखप्रदा ॥ ४५॥

दत्तात्रेयस्तुता चैव दत्तात्रेयनुता सदा ।

दत्तात्रेयप्रेमरता दत्तात्रेयानुमानिता ॥ ४६॥

दत्तात्रेयसमुद्गीता दत्तात्रेयकुटुम्बिनी ।

दत्तात्रेयप्राणतुल्या दत्तात्रेयशरीरिणी ॥ ४७॥

दत्तात्रेयकृतानन्दा दत्तात्रेयांशसम्भवा ।

दत्तात्रेयविभूतिस्था दत्तात्रेयानुसारिणी ॥ ४८॥

दत्तात्रेयगीतिरता दत्तात्रेयधनप्रदा ।

दत्तात्रेयदुःखहरा दत्तात्रेयवरप्रदा ॥ ४९॥

दत्तात्रेयज्ञानदात्री दत्तात्रेयभयापहा ।

देवकन्या देवमान्या देवदुःखविनाशिनी ॥ ५०॥

देवसिद्धा देवपूज्या देवेज्या देववन्दिता ।

देवमान्या देवधन्या देवविघ्नविनाशिनी ॥ ५१॥

देवरम्या देवरता देवकौतुकतत्परा ।

देवक्रीडा देवव्रीडा देववैरिविनाशिनी ॥ ५२॥

देवकामा देवरामा देवद्विष्टविनाशिनी ।

देवदेवप्रिया देवी देवदानववन्दिता ॥ ५३॥

देवदेवरतामम्दा देवदेववरोत्सुका ।

देवदेवप्रेमरता देवदेवप्रियंवदा ॥ ५४॥

देवदेवप्राणतुल्या देवदेवनितम्बिनी ।

देवदेवहृतमना देवदेवसुखावहा ॥ ५५॥

देवदेवक्रोडरता देवदेवसुखप्रदा ।

देवदेवमहानन्दा देवदेवप्रचुम्बिता ॥ ५६॥

देवदेवोपभुक्ता च देवदेवानुसेविता ।

देवदेवगतप्राणा देवदेवगतात्मिका ॥ ५७॥

देवदेवहर्षदात्री देवदेवसुखप्रदा ।

देवदेवमहानन्दा देवदेवविलासिनी ॥ ५८॥

देवदेवधर्मपत्नी देवदेवमनोगता ।

देवदेववधूर्देवी देवदेवार्चनप्रिया ॥ ५९॥

देवदेवाङ्कनिलया देवदेवाङ्गशायिनी ।

देवदेवाङ्गसुखिनी देवदेवाङ्गवासिनी ॥ ६०॥

देवदेवाङ्गभूषा च देवदेवाङ्गभूषणा ।

देवदेवप्रियकरी देवदेवाप्रियान्तकृत् ॥ ६१॥

देवदेवप्रियप्राणा देवदेवप्रियात्मिका ।

देवदेवार्चकप्राणा देवदेवार्चकप्रिया ॥ ६२॥

देवदेवार्चकोत्साहा देवदेवार्चकाश्रया ।

देवदेवार्चकाविघ्ना देवदेवप्रसूरपि ॥ ६३॥

देवदेवस्य जननी देवदेवविधायिनी ।

देवदेवस्य रमणी देवदेवहृदाश्रया ॥ ६४॥

देवदेवेष्टदेवी च देवतापसपातिनी ।

देवताभावसन्तुष्टा देवताभावतोषिता ॥ ६५॥

देवताभाववरदा देवताभावसिद्धिदा ।

देवताभावसंसिद्धा देवताभावसम्भवा ॥ ६६॥

देवताभावसुखिनी देवताभाववन्दिता ।

देवताभावसुप्रीता देवताभावहर्षदा ॥ ६७॥

देवताविघ्नहन्त्री च देवताद्विष्टनाशिनी ।

देवतापूजितपदा देवताप्रेमतोषिता ॥ ६८॥

देवतागारनिलया देवतासौख्यदायिनी ।

देवतानिजभावा च देवताहृतमानसा ॥ ६९॥

देवताकृतपादार्चा देवताहृतभक्तिका ।

देवतागर्वमध्यस्था देवतादेवतातनुः ॥ ७०॥

दुं दुर्गायै नमो नाम्नी दुम्फण्मन्त्रस्वरूपिणी ।

दूं नमो मन्त्ररूपा च दूं नमो मूर्तिकात्मिका ॥ ७१॥

दूरदर्शिप्रिया दुष्टा दुष्तभूतनिषेविता ।

दूरदर्शिप्रेमरता दूरदर्शिप्रियंवदा ॥ ७२॥

दूरदर्शिसिद्धिदात्री दूरदर्शिप्रतोषिता ।

दूरदर्शिकण्ठसंस्था दूरदर्शिप्रहर्षिता ॥ ७३॥

दूरदर्शिगृहीतार्चा दूरदर्शिप्रतर्षिता ।

दूरदर्शिप्राणतुल्या दूरदर्शिसुखप्रदा ॥ ७४॥

दूरदर्शिभ्रान्तिहरा दूरदर्शिहृदास्पदा ।

दूरदर्श्यरिविद्भावा दीर्घदर्शिप्रमोदिनी ॥ ७५॥

दीर्घदर्शिप्राणतुल्या दूरदर्शिवरप्रदा ।

दीर्घदर्शिहर्षदात्री दीर्घदर्शिप्रहर्षिता ॥ ७६॥

दीर्घदर्शिमहानन्दा दीर्घदर्शिगृहालया ।

दीर्घदर्शिगृहीतार्चा दीर्घदर्शिहृतार्हणा ॥ ७७॥

दया दानवती दात्री दयालुर्दीनवत्सला ।

दयार्द्रा च दयाशीला दयाढ्या च दयात्मिका ॥ ७८॥

दया दानवती दात्री दयालुर्दीनवत्सला ।

दयार्द्रा च दयाशीला दयाढ्या च दयात्मिका ॥ ७९॥

दयाम्बुधिर्दयासारा दयासागरपारगा ।

दयासिन्धुर्दयाभारा दयावत्करुणाकरी ॥ ८०॥

दयावद्वत्सला देवी दयादानरता सदा ।

दयावद्भक्तिसुखिनी दयावत्परितोषिता ॥ ८१॥

दयावत्स्नेहनिरता दयावत्प्रतिपादिका ।

दयावत्प्राणकर्त्री च दयावन्मुक्तिदायिनी ॥ ८२॥

दयावद्भावसन्तुष्टा दयावत्परितोषिता ।

दयावत्तारणपरा दयावत्सिद्धिदायिनी ॥ ८३॥

दयावत्पुत्रवद्भावा दयावत्पुत्ररूपिणी ।

दयावद्देहनिलया दयाबन्धुर्दयाश्रया ॥ ८४॥

दयालुवात्सल्यकरी दयालुसिद्धिदायिनी ।

दयालुशरणासक्ता दयालुर्देहमन्दिरा ॥ ८५॥

दयालुभक्तिभावस्था दयालुप्राणरूपिणी ।

दयालुसुखदा दम्भा दयालुप्रेमवर्षिणी ॥ ८६॥

दयालुवशगा दीर्घा दीर्घाङ्गी दीर्घलोचना ।

दीर्घनेत्रा दीर्घचक्षुर्दीर्घबाहुलतात्मिका ॥ ८७॥

दीर्घकेशी दीर्घमुखी दीर्घघोणा च दारुणा ।

दारुणासुरहन्त्री च दारुणासुरदारिणी ॥ ८८॥

दारुणाहवकर्त्री च दारुणाहवहर्षिता ।

दारुणाहवहोमाढ्या दारुणाचलनाशिनी ॥ ८९॥

दारुणाचारनिरता दारुणोत्सवहर्षिता ।

दारुणोद्यतरूपा च दारुणारिनिवारिणी ॥ ९०॥

दारुणेक्षणसंयुक्ता दोश्चतुष्कविराजिता ।

दशदोष्का दशभुजा दशबाहुविराजिता ॥ ९१॥

दशास्त्रधारिणी देवी दशदिक्ख्यातविक्रमा ।

दशरथार्चितपदा दाशरथिप्रिया सदा ॥ ९२॥

दाशरथिप्रेमतुष्टा दाशरथिरतिप्रिया ।

दाशरथिप्रियकरी दाशरथिप्रियंवदा ॥ ९३॥

दाशरथीष्टसन्दात्री दाशरथीष्टदेवता ।

दाशरथिद्वेषिनाशा दाशरथ्यानुकूल्यदा ॥ ९४॥

दाशरथिप्रियतमा दाशरथिप्रपूजिता ।

दशाननारिसम्पूज्या दशाननारिदेवता ॥ ९५॥

दशाननारिप्रमदा दशाननारिजन्मभूः ।

दशाननारिरतिदा दशाननारिसेविता ॥ ९६॥

दशाननारिसुखदा दशाननारिवैरिहृत् ।

दशाननारीष्टदेवी दशग्रीवारिवन्दिता ॥ ९७॥

दशग्रीवारिजननी दशग्रीवारिभाविनी ।

दशग्रीवारिसहिता दशग्रीवसभाजिता ॥ ९८॥

दशग्रीवारिरमणी दशग्रीववधूरपि ।

दशग्रीवनाशकर्त्री दशग्रीववरप्रदा ॥ ९९॥

दशग्रीवपुरस्या च दशग्रीववधोत्सुका ।

दशग्रीवप्रीतिदात्री दशग्रीवविनाशिनी ॥ १००॥

दशग्रीवाहवकरी दशग्रीवानपायिनी ।

दशग्रीवप्रिया वन्द्या दशग्रीवहृता तथा ॥ १०१॥

दशग्रीवाहितकरी दशग्रीवेश्वरप्रिया ।

दशग्रीवेश्वरप्राणा दशग्रीववरप्रदा ॥ १०२॥

दशग्रीवेश्वररता दशवर्षीयकन्यका ।

दशवर्षीयबाला च दशवर्षीयवासिनी ॥ १०३॥

दशपापहरा दम्या दशहस्तविभूषिता ।

दशशस्त्रलसद्दोष्का दशदिक्पालवन्दिता ॥ १०४॥

दशावताररूपा च दशावताररूपिणी ।

दशविद्याभिन्नदेवी दशप्राणस्वरूपिणी ॥ १०५॥

दशविद्यास्वरूपा च दशविद्यामयी तथा ।

दृक्स्वरूपा दृक्प्रदात्री दृग्रपा दृक्प्रकाशिनी ॥ १०६॥

दिगन्तरा दिगन्तस्था दिगम्बरविलासिनी ।

दिगम्बरसमाजस्था दिगम्बरप्रपूजिता ॥ १०७॥

दिगम्बरसहचरी दिगम्बरकृतास्पदा ।

दिगम्बरहृताचित्ता दिगम्बरकथाप्रिया ॥ १०८॥

दिगम्बरगुणरता दिगम्बरस्वरूपिणी ।

दिगम्बरशिरोधार्या दिगम्बरहृताश्रया ॥ १०९॥

दिगम्बरप्रेमरता दिगम्बररतातुरा ।

दिगम्बरीस्वरूपा च दिगम्बरीगणार्चिता ॥ ११०॥

दिगम्बरीगणप्राणा दिगम्बरीगणप्रिया ।

दिगम्बरीगणाराध्या दिगम्बरगणेश्वरा ॥ १११॥

दिगम्बरगणस्पर्शा मदिरापानविह्वला ।

दिगम्बरीकोटिवृता दिगम्बरीगणावृता ॥ ११२॥

दुरन्ता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा ।

दुरन्तदानवद्वेष्टी दुरन्तदनुजान्तकृत् ॥ ११३॥

दुरन्तपापहन्त्री च दस्रनिस्तारकारिणी ।

दस्रमानससंस्थाना दस्रज्ञानविवर्धिनी ॥ ११४॥

दस्रसम्भोगजननी दस्रसम्भोगदायिनी ।

दस्रसम्भोगभवना दस्रविद्याविधायिनी ॥ ११५॥

दस्रोद्वेगहरा दस्रजननी दस्रसुन्दरी ।

दस्रभक्तिविधाज्ञाना दस्रद्विष्टविनाशिनी ॥ ११६॥

दस्रापकारदमनी दस्रसिद्धिविधायिनी ।

दस्रताराराधिका च दस्रमातृप्रपूजिता ॥ ११७॥

दस्रदैन्यहरा चैव दस्रतातनिषेविता ।

दस्रपितृशयज्योतिर्दस्रकौशलदायिनी ॥ ११८॥

दशशीर्षारिसहिता दशशीर्षारिकामिनी ।

दशशीर्षपुरी देवी दशशीर्षसभाजिता ॥ ११९॥

दशशीर्षारिसुप्रीता दशशीर्षवधूप्रिया ।

दशशीर्षशिरश्छेत्री दशशीर्षनितम्बिनी ॥ १२०॥

दशशीर्षहरप्राणा दशशीर्षहरात्मिका ।

दशशीर्षहराराध्या दशशीर्षारिवन्दिता ॥ १२१॥

दशशीर्षारिसुखदा दशशीर्षकपालिनी ।

दशशीर्षज्ञानदात्री दशशीर्षारिदेहिनी ॥ १२२॥

दशशीर्षवधोपात्तश्रीरामचन्द्ररूपता ।

दशशीर्षराष्ट्रदेवी दशशीर्षारिसारिणी ॥ १२३॥

दशशीर्षभ्रातृतुष्टा दशशीर्षवधूप्रिया ।

दशशीर्षवधूप्राणा दशशीर्षवधूरता ॥ १२४॥

दैत्यगुरुरता साध्वी दैत्यगुरुप्रपूजिता ।

दैत्यगुरुपदेष्टी च दैत्यगुरुनिषेविता ॥ १२५॥

दैत्यगुरुमतप्राणा दैत्यगुर्त्तापनाशिनी ।

दुरन्तदुःखशमनी दुरन्तदमनी तमी ॥ १२६॥

दुरन्तशोकशमनी दुरन्तरोगनाशिनी ।

दुरन्तवैरिदमनी दुरन्तदैत्यनाशिनी ॥ १२७॥

दुरन्तकलुषघ्नी च दुष्कृतिस्तोमनाशिनी ।

दुराशया दुराधारा दुर्जया दुष्टकामिनी ॥ १२८॥

दर्शनीया च दृश्या चाऽदृश्या च दृष्टिगोचरा ।

दूतीयागप्रिया दूती दूतीयागकरप्रिया ॥ १२९॥

दूतीयागकरानन्दा दूतीयागसुखप्रदा ।

दूतीयागकरायाता दूतीयागप्रमोदिनी ॥ १३०॥

दुर्वासःपूजिता चैव दुर्वासोमुनिभाविता ।

दुर्वासोऽर्चितपादा च दुर्वासोमौनभाविता ॥ १३१॥

दुर्वासोमुनिवन्द्या च दुर्वासोमुनिदेवता ।

दुर्वासोमुनिमाता च दुर्वासोमुनिसिद्धिजा ॥ १३२॥

दुर्वासोमुनिभावस्था दुर्वासोमुनिसेविता ।

दुर्वासोमुनिचित्तस्था दुर्वासोमुनिमण्डिता ॥ १३३॥

दुर्वासोमुनिसञ्चारा दुर्वासोहृदयङ्गमा ।

दुर्वासोहृदयाराध्या दुर्वासोहृत्सरोजगा ॥ १३४॥

दुर्वासस्तापसाराध्या दुर्वासस्तापसाश्रया ।

दुर्वासस्तापसरता दुर्वासस्तापसेश्वरी ॥ १३५॥

दुर्वासोमुनिकन्या च दुर्वासोऽद्भुतसिद्धिदा ।

दररात्री दरहरा दरयुक्ता दरापहा ॥ १३६॥

दरघ्नी दरहन्त्री च दरयुक्ता दराश्रया ।

दरस्मेरा दरापाङ्गी दयादात्री दयाश्रया ।

दस्रपूज्या दस्रमाता दस्रदेवी दरोन्मदा ॥ १३७॥

दस्रसिद्धा दस्रसंस्था दस्रतापविमोचिनी ।

दस्रक्षोभहरा नित्या दस्रलोकगतात्मिका ॥ १३८॥

दैत्यगुर्वङ्गनावन्द्यां दैत्यगुर्वङ्गनाप्रिया ।

दैत्यगुर्वङ्गनासिद्धा दैत्यगुर्वङ्गनोत्सुका ॥ १३९॥

दैत्यगुरुप्रियतमा देवगुरुनिषेविता ।

देवगुरुप्रसूरूपा देवगुरुकृतार्हणा ॥ १४०॥

देवगुरुप्रेमयुता देवगुर्वनुमानिता ।

देवगुरुप्रभावज्ञा देवगुरुसुखप्रदा ॥ १४१॥

देवगुरुज्ञानदात्री देवगुरुप्रमोदिनी ।

दैत्यस्त्रीगणसम्पूज्या दैत्यस्त्रीगणपूजिता ॥ १४२॥

दैत्यस्त्रीगणरूपा च दैत्यस्त्रीचित्तहारिणी ।

दैत्यस्त्रीगणपूज्या च दैत्यस्त्रीगणवन्दिता ॥ १४३॥

दैत्यस्त्रीगणचित्तस्था देवस्त्रीगणभूषिता ।

देवस्त्रीगणसंसिद्धा देवस्त्रीगणतोषिता ॥ १४४॥

देवस्त्रीगणहस्तस्थचारुचामरवीजिता ।

देवस्त्रीगणहस्तस्थचारुगन्धविलेपिता ॥ १४५॥

देवाङ्गनाधृतादर्शदृष्ट्यर्थमुखचन्द्रमा ।

देवाङ्गनोत्सृष्टनागवल्लीदलकृतोत्सुका ॥ १४६॥

देवस्त्रीगणहस्तस्थदीपमालाविलोकना ।

देवस्त्रीगणहस्तस्थधूपघ्राणविनोदिनी ॥ १४७॥

देवनारीकरगतवासकासवपायिनी ।

देवनारीकङ्कतिकाकृतकेशनिमार्जना ॥ १४८॥

देवनारीसेव्यगात्रा देवनारीकृतोत्सुका ।

देवनारीविरचितपुष्पमालाविराजिता ॥ १४९॥

देवनारीविचित्राङ्गी देवस्त्रीदत्तभोजना ।

देवस्त्रीगणगीता च देवस्त्रीगीतसोत्सुका ॥ १५०॥

देवस्त्रीनृत्यसुखिनी देवस्त्रीनृत्यदर्शिनी ।

देवस्त्रीयोजितलसद्रत्नपादपदाम्बुजा ॥ १५१॥

देवस्त्रीगणविस्तीर्णचारुतल्पनिषेदुषी ।

देवनारीचारुकराकलिताङ्घ्र्यादिदेहिका ॥ १५२॥

देवनारीकरव्यग्रतालवृन्दमरुत्सुका ।

देवनारीवेणुवीणानादसोत्कण्डमानसा ॥ १५३॥

देवकोटिस्तुतिनुता देवकोटिकृतार्हणा ।

देवकोटिगीतगुणा देवकोटिकृतस्तुतिः ॥ १५४॥

दन्तदष्ट्योद्वेगफला देवकोलाहलाकुला ।

द्वेषरागपरित्यक्ता द्वेषरागविवर्जिता ॥ १५५॥

दामपूज्या दामभूषा दामोदरविलासिनी ।

दामोदरप्रेमरता दामोदरभगिन्यपि ॥ १५६॥

दामोदरप्रसूर्दामोदरपत्नीपतिव्रता ।

दामोदराऽभिन्नदेहा दामोदररतिप्रिया ॥ १५७॥

दामोदराभिन्नतनुर्दामोदरकृतास्पदा ।

दामोदरकृतप्राणा दामोदरगतात्मिका ॥ १५८॥

दामोदरकौतुकाढ्या दामोदरकलाकला ।

दामोदरालिङ्गिताङ्गी दामोदरकुतूहला ॥ १५९॥

दामोदरकृताह्लादा दामोदरसुचुम्बिता ।

दामोदरसुताकृष्टा दामोदरसुखप्रदा ॥ १६०॥

दामोदरसहाढ्या च दामोदरसहायिनी ।

दामोदरगुणज्ञा च दामोदरवरप्रदा ॥ १६१॥

दामोदरानुकूला च दामोदरनितम्बिनी ।

दामोदरबलक्रीडाकुशला दर्शनप्रिया ॥ १६२॥

दामोदरजलक्रीडात्यक्तस्वजनसौहृदा ।

दामोदरलसद्रासकेलिकौतुकिनी तथा ॥ १६३॥

दामोदरभ्रातृका च दामोदरपरायणा ।

दामोदरधरा दामोदरवैरविनाशिनी ॥ १६४॥

दामोदरोपजाया च दामोदरनिमन्त्रिता ।

दामोदरपराभूता दामोदरपराजिता ॥ १६५॥

दामोदरसमाक्रान्ता दामोदरहताशुभा ।

दामोदरोत्सवरता दामोदरोत्सवावहा ॥ १६६॥

दामोदरस्तन्यदात्री दामोदरगवेषिता ।

दमयन्तीसिद्धिदात्री दमयन्तीप्रसाधिता ॥ १६७॥

दमयन्तीष्टदेवी च दमयन्तीस्वरूपिणी ।

दमयन्तीकृतार्चा च दमनर्षिविभाविता ॥ १६८॥

दमनर्षिप्राणतुल्या दमनर्षिस्वरूपिणी ।

दमनर्षिस्वरूपा च दम्भपूरितविग्रहा ॥ १६९॥

दम्भहन्त्री दम्भधात्री दम्भलोकविमोहिनी ।

दम्भशीला दम्भहरा दम्भवत्परिमर्दिनी ॥ १७०॥

दम्भरूपा दम्भकरी दम्भसन्तानदारिणी ।

दत्तमोक्षा दत्तधना दत्तारोग्या च दाम्भिका ॥ १७१॥

दत्तपुत्रा दत्तदारा दत्तहारा च दारिका ।

दत्तभौगा दत्तशोका दत्तहस्त्यादिवाहना ॥ १७२॥

दत्तमतिर्दत्तभार्या दत्तशास्त्रावबोधिका ।

दत्तपाना दत्तदाना दत्तदारिद्र्यनाशिनी ॥ १७३॥

दत्तसोधावनीवासा दत्तस्वर्गा च दासदा ।

दास्यतुष्टा दास्यहरा दासदासीशतप्रभा ॥ १७४॥

दाररूपा दारवासा दारवासिहृदास्पदा ।

दारवासिजनाराध्या दारवासिजनप्रिया ॥ १७५॥

दारवासिविनिर्नीता दारवासिसमर्चिता ।

दारवास्याहृतप्राणा दारवास्यरिनाशिनी ॥ १७६॥

दारवासिविघ्नहरा दारवासिविमुक्तिदा ।

दाराग्निरूपिणी दारा दारकार्यरिनाशिनी ॥ १७७॥

दम्पती दम्पतीष्टा च दम्पतीप्राणरूपिका ।

दम्पतीस्नेहनिरता दाम्पत्यसाधनप्रिया ॥ १७८॥

दाम्पत्यसुखसेना च दाम्पत्यसुखदायिनी ।

दम्पत्यचारनिरता दम्पत्यामोदमोदिता ॥ १७९॥

दम्पत्यामोदसुखिनी दाम्पत्याह्लादकारिणी ।

दम्पतीष्टपादपद्मा दाम्पत्यप्रेमरूपिणी ॥ १८०॥

दाम्पत्यभोगभवना दाडिमीफलभोजिनी ।

दाडिमीफलसन्तुष्टा दाडिमीफलमानसा ॥ १८१॥

दाडिमीवृह्यसंस्थाना दाडिमीवृक्षवासिनी ।

दाडिमीवृक्षरूपा च दाडिमीवनवासिनी ॥ १८२॥

दाडिमीफलसाम्योरुपयोधरसमन्विता ।

दक्षिणा दक्षिणारूपा दक्षिणारूपधारिणी ॥ १८३॥

दक्षकन्या दक्षपुत्री दक्षमाता च दक्षसूः ।

दक्षगोत्रा दक्षसुता दक्षयज्ञविनाशिनी ॥ १८४॥

दक्षयज्ञनाशकर्त्री दक्षयज्ञान्तकारिणी ।

दक्षप्रसूतिर्दक्षेज्या दक्षवंशैकपावनी ॥ १८५॥

दक्षात्मजा दक्षसूनुर्दक्षजा दक्षजातिका ।

दक्षजन्मा दक्षजनुर्दक्षदेहसमुद्भवा ॥ १८६॥

दक्षजनिर्दक्षयागध्वंसिनी दक्षकन्यका ।

दक्षिणाचारनिरता दक्षिणाचारतुष्टिदा ॥ १८७॥

दक्षिणाचारसंसिद्धा दक्षिणाचारभाविता ।

दक्षिणाचारसुखिनी दक्षिणाचारसाधिता ॥ १८८॥

दक्षिणाचारमोक्षाप्तिर्दक्षिणाचारवन्दिता ।

दक्षिणाचारशरणा दक्षिणाचारहर्षिता ॥ १८९॥

द्वारपालप्रिया द्वारवासिनी द्वारसंस्थिता ।

द्वाररूपा द्वारसंस्था द्वारदेशनिवासिनी ॥ १९०॥

द्वारकरी द्वारधात्री दोषमात्रविवर्जिता ।

दोषाकरा दोषहरा दोषराशिविनाशिनी ॥ १९१॥

दोषाकरविभूषाढ्या दोषाकरकपालिनी ।

दोषाकरसहस्राभा दोषाकरसमानना ॥ १९२॥

दोषाकरमुखी दिव्या दोषाकरकराग्रजा ।

दोषाकरसमज्योतिर्दोषाकरसुशीतला ॥ १९३॥

दोषाकरश्रेणी दोषसदृशापाङ्गवीक्षणा ।

दोषाकरेष्टदेवी च दोषाकरनिषेविता ॥ १९४॥

दोषाकरप्राणरूपा दोषाकरमरीचिका ।

दोषाकरोल्लसद्भाला दोषाकरसुहर्षिणी ॥ १९५॥

दोषाकरशिरोभूषा दोषाकरवधूप्रिया ।

दोषाकरवधूप्राणा दोषाकरवधूमता ॥ १९६॥

दोषाकरवधूप्रीता दोषाकरवधूरपि ।

दोषापूज्या तथा दोषापूजिता दोषहारिणी ॥ १९७॥

दोषाजापमहानन्दा दोषाजापपरायणा ।

दोषापुरश्चाररता दोषापूजकपुत्रिणी ॥ १९८॥

दोषापूजकवात्सल्यकारिणी जगदम्बिका ।

दोषापूजकवैरघ्नी दोषापूजकविघ्नहृत् ॥ १९९॥

दोषापूजकसन्तुष्टा दोषापूजकमुक्तिदा ।

दमप्रसूनसम्पूज्या दमपुष्पप्रिया सदा ॥ २००॥

दुर्योधनप्रपूज्या च दुःशासनसमर्चिता ।

दण्डपाणिप्रियादण्डपाणिमाता दयानिधिः ॥ २०१॥

दण्डपाणिसमाराध्या दण्डपाणिप्रपूजिता ।

दण्डपाणिगृहासक्ता दण्डपाणिप्रियंवदा ॥ २०२॥

दण्डपाणिप्रियतमा दण्डपाणिमनोहरा ।

दण्डपाणिहृतप्राणा दण्डपाणिसुसिद्धिदा ॥ २०३॥

दण्डपाणिपरामृष्टा दण्डपाणिप्रहर्षिता ।

दण्डपाणिविघ्नहरा दण्डपाणिशिरोधृता ॥ २०४॥

दण्डपाणिप्राप्तचर्चा दण्डपाण्युन्मुखी सदा ।

दण्डपाणिप्राप्तपदा दण्डपाणिवरोन्मुखी ॥ २०५॥

दण्डहस्ता दण्डपाणिर्दण्डबाहुर्दरान्तकृत् ।

दण्डदोष्का दण्डकरा दण्डचित्तकृतास्पदा ॥ २०६॥

दण्डिविद्या दण्डिमाता दण्डिखण्डकनाशिनी ।

दण्डिप्रिया दण्डिपूज्या दण्डिसन्तोषदायिनी ॥ २०७॥

दस्युपूजा दस्युरता दस्युद्रविणदायिनी ।

दस्युवर्गकृतार्हा च दस्युवर्गविनाशिनी ॥ २०८॥

दस्युनिर्णाशिनी दस्युकुलनिर्णाशिनी तथा ।

दस्युप्रियकरी दस्युनृत्यदर्शनतत्परा ॥ २०९॥

दुष्टदण्डकरी दुष्टवर्गविद्राविणी तथा ।

दुष्टवर्गनिग्रहार्हा दूषकप्राणनाशिनी ॥ २१०॥

दूषकोत्तापजननी दूषकारिष्टकारिणी ।

दूषकद्वेषणकरी दाहिका दहनात्मिका ॥ २११॥

दारुकारिनिहन्त्री च दारुकेश्वरपूजिता ।

दारुकेश्वरमाता च दारुकेश्वरवन्दिता ॥ २१२॥

दर्भहस्ता दर्भयुता दर्भकर्मविवर्जिता ।

दर्भमयी दर्भतनुर् दर्भसर्वस्वरूपिणी ॥ २१३॥

दर्भकर्माचारुरता दर्भहस्तकृतार्हणा ।

दर्भानुकूला दम्भर्या दर्वीपात्रानुदामिनी ॥ २१४॥

दमघोषप्रपूज्या च दमघोषवरप्रदा ।

दमघोषसमाराध्या दावाग्निरूपिणी तथा ॥ २१५॥

दावाग्निरूपा दावाग्निनिर्णाशितमहाबला ।

दन्तदंष्ट्रासुरकला दन्तचर्चितहस्तिका ॥ २१६॥

दन्तदंष्ट्रस्यन्दना च दन्तनिर्णाशितासुरा ।

दधिपूज्य दधिप्रीता दधीचिवरदायिनी ॥ २१७॥

दधीचीष्टदेवता च दधीचिमोक्षदायिनी ।

दधीचिदैन्यहन्त्री च दधीचिदरदारिणी ॥ २१८॥

दधीचिभक्तिसुखिनी दधीचिमुनिसेविता ।

दधीचिज्ञानदात्री च दधीचिगुणदायिनी ॥ २१९॥

दधीचिकुलसम्भूषा दधीचिभुक्तिमुक्तिदा ।

दधीचिकुलदेवी च दधीचिकुलदेवता ॥ २२०॥

दधीचिकुलगम्या च दधीचिकुलपूजिता ।

दधीचिसुखदात्री च दधीचिदैन्यहारिणी ॥ २२१॥

दधीचिदुःखहन्त्री च दधीचिकुलसुन्दरी ।

दधीचिकुलसम्बूता दधीचिकुलपालिनी ॥ २२२॥

दधीचिदानगम्या च दधीचिदानमानिनी ।

दधीचिदानसन्तुष्टा दधीचिदानदेवता ॥ २२३॥

दधीचिजयसम्प्रीता दधीचिजपमानसा ।

दधीचिजपपूजाढ्या दधीचिजपमालिन्का ॥ २२४॥

दधीचिजपसन्तुष्टा दधीचिजपतोषिणी ।

दधीचितपसाराध्या दधीचिशुभदायिनी ॥ २२५॥

दूर्वा दूर्वादलश्यामा दूर्वादलसमद्युतिः ।

नाम्नां सहस्रं दुर्गाया दादीनामिति कीर्तितम् ॥ २२६॥

यः पठेत् साधकाधीशः सर्वसिद्धिर्लभेत्तु सः ।

प्रातर्मध्याह्नकाले च सन्ध्यायां नियतः शुचिः ॥ २२७॥

तथाऽर्धरात्रसमये स महेश इवापरः ।

शक्तियुक्तो महारात्रौ महावीरः प्रपूजयेत् ॥ २२८॥

महादेवीं मकाराद्यैः पञ्चभिर्द्रव्यसत्तमैः ।

यः सम्पठेत् स्तुतिमिमां स च सिद्धिस्वरूपधृक् ॥ २२९॥

देवालये श्मशाने च गङ्गातीरे निजे गृहे ।

वाराङ्गनागृहे चैव श्रीगुरोः सन्निधावपि ॥ २३०॥

पर्वते प्रान्तरे घोरे स्तोत्रमेतत् सदा पठेत् ।

दुर्गानामसहस्रं हि दुर्गां पश्यति चक्षुषा ॥ २३१॥

शतावर्तनमेतस्य पुरश्चरणमुच्यते ।

॥ इति कुलार्णवतन्त्रोक्तं दकारादिदुर्गासहस्रनामस्तोत्रं समाप्तम् ॥

इन्हें भी पढ़े 

........................................................................................................

संबंधित लेख

HomeBook PoojaBook PoojaChadhavaChadhavaKundliKundliPanchangPanchang