Logo

श्री लक्ष्मी सहस्त्रनामस्तोत्रम् (Shri Lakshmi Sahastranaam Stotram)

श्री लक्ष्मी सहस्त्रनामस्तोत्रम् (Shri Lakshmi Sahastranaam Stotram)

श्रीः पद्मा प्रकृतिः सत्त्वा शान्ता चिच्छक्तिरव्यया ।

केवला निष्कला शुद्धा व्यापिनी व्योमविग्रहा ॥ १॥

व्योमपद्मकृताधारा परा व्योमामृतोद्भवा ।

निर्व्योमा व्योममध्यस्था पञ्चव्योमपदाश्रिता ॥ २॥

अच्युता व्योमनिलया परमानन्दरूपिणी ।

नित्यशुद्धा नित्यतृप्ता निर्विकारा निरीक्षणा ॥ ३॥

ज्ञानशक्तिः कर्तृशक्तिर्भोक्तृशक्तिः शिखावहा ।

स्नेहाभासा निरानन्दा विभूतिर्विमलाचला ॥ ४॥

अनन्ता वैष्णवी व्यक्ता विश्वानन्दा विकासिनी ।

शक्तिर्विभिन्नसर्वार्तिः समुद्रपरितोषिणी ॥ ५॥

मूर्तिः सनातनी हार्दी निस्तरङ्गा निरामया ।

ज्ञानज्ञेया ज्ञानगम्या ज्ञानज्ञेयविकासिनी ॥ ६

स्वच्छन्दशक्तिर्गहना निष्कम्पार्चिः सुनिर्मला ।

स्वरूपा सर्वगा पारा बृंहिणी सुगुणोर्जिता ॥ ७॥

अकलङ्का निराधारा निःसङ्कल्पा निराश्रया ।

असङ्कीर्णा सुशान्ता च शाश्वती भासुरी स्थिरा ॥ ८॥

अनौपम्या निर्विकल्पा नियन्त्री यन्त्रवाहिनी ।

अभेद्या भेदिनी भिन्ना भारती वैखरी खगा ॥ ९॥

अग्राह्या ग्राहिका गूढा गम्भीरा विश्वगोपिनी ।

अनिर्देश्या प्रतिहता निर्बीजा पावनी परा ॥ १०॥

अप्रतर्क्या परिमिता भवभ्रान्तिविनाशिनी ।

एका द्विरूपा त्रिविधा असङ्ख्याता सुरेश्वरी ॥ ११॥

सुप्रतिष्ठा महाधात्री स्थितिर्वृद्धिर्ध्रुवा गतिः ।

ईश्वरी महिमा ऋद्धिः प्रमोदा उज्ज्वलोद्यमा ॥ १२॥

अक्षया वर्द्धमाना च सुप्रकाशा विहङ्गमा ।

नीरजा जननी नित्या जया रोचिष्मती शुभा ॥ १३॥

तपोनुदा च ज्वाला च सुदीप्तिश्चांशुमालिनी ।

अप्रमेया त्रिधा सूक्ष्मा परा निर्वाणदायिनी ॥ १४॥

अवदाता सुशुद्धा च अमोघाख्या परम्परा ।

सन्धानकी शुद्धविद्या सर्वभूतमहेश्वरी ॥ १५॥

लक्ष्मीस्तुष्टिर्महाधीरा शान्तिरापूरणानवा ।

अनुग्रहा शक्तिराद्या जगज्ज्येष्ठा जगद्विधिः ॥ १६॥

सत्या प्रह्वा क्रिया योग्या अपर्णा ह्लादिनी शिवा ।

सम्पूर्णाह्लादिनी शुद्धा ज्योतिष्मत्यमृतावहा ॥ १७॥

रजोवत्यर्कप्रतिभाऽऽकर्षिणी कर्षिणी रसा ।

परा वसुमती देवी कान्तिः शान्तिर्मतिः कला ॥ १८॥

कला कलङ्करहिता विशालोद्दीपनी रतिः ।

सम्बोधिनी हारिणी च प्रभावा भवभूतिदा ॥ १९॥

अमृतस्यन्दिनी जीवा जननी खण्डिका स्थिरा ।

धूमा कलावती पूर्णा भासुरा सुमतीरसा ॥ २०॥

शुद्धा ध्वनिः सृतिः सृष्टिर्विकृतिः कृष्टिरेव च ।

प्रापणी प्राणदा प्रह्वा विश्वा पाण्डुरवासिनी ॥ २१॥

अवनिर्वज्रनलिका चित्रा ब्रह्माण्डवासिनी ।

अनन्तरूपानन्तात्मानन्तस्थानन्तसम्भवा ॥ २२॥

महाशक्तिः प्राणशक्तिः प्राणदात्री ऋतम्भरा ।

महासमूहा निखिला इच्छाधारा सुखावहा ॥ २३॥

प्रत्यक्षलक्ष्मीर्निष्कम्पा प्ररोहाबुद्धिगोचरा ।

नानादेहा महावर्ता बहुदेहविकासिनी ॥ २४॥

सहस्राणी प्रधाना च न्यायवस्तुप्रकाशिका ।

सर्वाभिलाषपूर्णेच्छा सर्वा सर्वार्थभाषिणी ॥ २५॥

नानास्वरूपचिद्धात्री शब्दपूर्वा पुरातनी ।

व्यक्ताव्यक्ता जीवकेशा सर्वेच्छापरिपूरिता ॥ २६॥

सङ्कल्पसिद्धा साङ्ख्येया तत्त्वगर्भा धरावहा ।

भूतरूपा चित्स्वरूपा त्रिगुणा गुणगर्विता ॥ २७॥

प्रजापतीश्वरी रौद्री सर्वाधारा सुखावहा ।

कल्याणवाहिका कल्या कलिकल्मषनाशिनी ॥ २८॥

नीरूपोद्भिन्नसन्ताना सुयन्त्रा त्रिगुणालया ।

महामाया योगमाया महायोगेश्वरी प्रिया ॥ २९॥

महास्त्री विमला कीर्तिर्जया लक्ष्मीर्निरञ्जना ।

प्रकृतिर्भगवन्माया शक्तिर्निद्रा यशस्करी ॥ ३०॥

चिन्ता बुद्धिर्यशः प्रज्ञा शान्तिः सुप्रीतिवर्द्धिनी ।

प्रद्युम्नमाता साध्वी च सुखसौभाग्यसिद्धिदा ॥ ३१॥

काष्ठा निष्ठा प्रतिष्ठा च ज्येष्ठा श्रेष्ठा जयावहा ।

सर्वातिशायिनी प्रीतिर्विश्वशक्तिर्महाबला ॥ ३२॥

वरिष्ठा विजया वीरा जयन्ती विजयप्रदा ।

हृद्गृहा गोपिनी गुह्या गणगन्धर्वसेविता ॥ ३३॥

योगीश्वरी योगमाया योगिनी योगसिद्धिदा ।

महायोगेश्वरवृता योगा योगेश्वरप्रिया ॥ ३४॥

ब्रह्मेन्द्ररुद्रनमिता सुरासुरवरप्रदा ।

त्रिवर्त्मगा त्रिलोकस्था त्रिविक्रमपदोद्भवा ॥ ३५॥

सुतारा तारिणी तारा दुर्गा सन्तारिणी परा ।

सुतारिणी तारयन्ती भूरितारेश्वरप्रभा ॥ ३६॥

गुह्यविद्या यज्ञविद्या महाविद्या सुशोभिता ।

अध्यात्मविद्या विघ्नेशी पद्मस्था परमेष्ठिनी ॥ ३७॥

आन्वीक्षिकी त्रयी वार्ता दण्डनीतिर्नयात्मिका ।

गौरी वागीश्वरी गोप्त्री गायत्री कमलोद्भवा ॥ ३८॥

विश्वम्भरा विश्वरूपा विश्वमाता वसुप्रदा ।

सिद्धिः स्वाहा स्वधा स्वस्तिः सुधा सर्वार्थसाधिनी ॥ ३९॥

इच्छा सृष्टिर्द्युतिर्भूतिः कीर्तिः श्रद्धा दयामतिः ।

श्रुतिर्मेधा धृतिर्ह्रीः श्रीर्विद्या विबुधवन्दिता ॥ ४०॥

अनसूया घृणा नीतिर्निर्वृतिः कामधुक्करा ।

प्रतिज्ञा सन्ततिर्भूतिर्द्यौः प्रज्ञा विश्वमानिनी ॥ ४१॥

स्मृतिर्वाग्विश्वजननी पश्यन्ती मध्यमा समा ।

सन्ध्या मेधा प्रभा भीमा सर्वाकारा सरस्वती ॥ ४२॥

काङ्क्षा माया महामाया मोहिनी माधवप्रिया ।

सौम्याभोगा महाभोगा भोगिनी भोगदायिनी ॥ ४३॥

सुधौतकनकप्रख्या सुवर्णकमलासना ।

हिरण्यगर्भा सुश्रोणी हारिणी रमणी रमा ॥ ४४॥

चन्द्रा हिरण्मयी ज्योत्स्ना रम्या शोभा शुभावहा ।

त्रैलोक्यमण्डना नारी नरेश्वरवरार्चिता ॥ ४५॥

त्रैलोक्यसुन्दरी रामा महाविभववाहिनी ।

पद्मस्था पद्मनिलया पद्ममालाविभूषिता ॥ ४६॥

पद्मयुग्मधरा कान्ता दिव्याभरणभूषिता ।

विचित्ररत्नमुकुटा विचित्राम्बरभूषणा ॥ ४७॥

विचित्रमाल्यगन्धाढ्या विचित्रायुधवाहना ।

महानारायणी देवी वैष्णवी वीरवन्दिता ॥ ४८॥

कालसङ्कर्षिणी घोरा तत्त्वसङ्कर्षिणीकला ।

जगत्सम्पूरणी विश्वा महाविभवभूषणा ॥ ४९॥

वारुणी वरदा व्याख्या घण्टाकर्णविराजिता ।

नृसिंही भैरवी ब्राह्मी भास्करी व्योमचारिणी ॥ ५०॥

ऐन्द्री कामधेनुः सृष्टिः कामयोनिर्महाप्रभा ।

दृष्टा काम्या विश्वशक्तिर्बीजगत्यात्मदर्शना ॥ ५१॥

गरुडारूढहृदया चान्द्री श्रीर्मधुरानना ।

महोग्ररूपा वाराही नारसिंही हतासुरा ॥ ५२॥

युगान्तहुतभुग्ज्वाला कराला पिङ्गलाकला ।

त्रैलोक्यभूषणा भीमा श्यामा त्रैलोक्यमोहिनी ॥ ५३॥

महोत्कटा महारक्ता महाचण्डा महासना ।

शङ्खिनी लेखिनी स्वस्था लिखिता खेचरेश्वरी ॥ ५४॥

भद्रकाली चैकवीरा कौमारी भवमालिनी ।

कल्याणी कामधुग्ज्वालामुखी चोत्पलमालिका ॥ ५५॥

बालिका धनदा सूर्या हृदयोत्पलमालिका ।

अजिता वर्षिणी रीतिर्भरुण्डा गरुडासना ॥ ५६॥

वैश्वानरी महामाया महाकाली विभीषणा ।

महामन्दारविभवा शिवानन्दा रतिप्रिया ॥ ५७॥

उद्रीतिः पद्ममाला च धर्मवेगा विभावनी ।

सत्क्रिया देवसेना च हिरण्यरजताश्रया ॥ ५८॥

सहसावर्तमाना च हस्तिनादप्रबोधिनी ।

हिरण्यपद्मवर्णा च हरिभद्रा सुदुर्द्धरा ॥ ५९॥

सूर्या हिरण्यप्रकटसदृशी हेममालिनी ।

पद्मानना नित्यपुष्टा देवमाता मृतोद्भवा ॥ ६०॥

महाधना च या शृङ्गी कर्द्दमी कम्बुकन्धरा ।

आदित्यवर्णा चन्द्राभा गन्धद्वारा दुरासदा ॥ ६१॥

वराचिता वरारोहा वरेण्या विष्णुवल्लभा ।

कल्याणी वरदा वामा वामेशी विन्ध्यवासिनी ॥ ६२॥

योगनिद्रा योगरता देवकी कामरूपिणी ।

कंसविद्राविणी दुर्गा कौमारी कौशिकी क्षमा ॥ ६३॥

कात्यायनी कालरात्रिर्निशितृप्ता सुदुर्जया ।

विरूपाक्षी विशालाक्षी भक्तानाम्परिरक्षिणी ॥ ६४॥

बहुरूपा स्वरूपा च विरूपा रूपवर्जिता ।

घण्टानिनादबहुला जीमूतध्वनिनिःस्वना ॥ ६५॥

महादेवेन्द्रमथिनी भ्रुकुटीकुटिलानना ।

सत्योपयाचिता चैका कौबेरी ब्रह्मचारिणी ॥ ६६॥

आर्या यशोदा सुतदा धर्मकामार्थमोक्षदा ।

दारिद्र्यदुःखशमनी घोरदुर्गार्तिनाशिनी ॥ ६७॥

भक्तार्तिशमनी भव्या भवभर्गापहारिणी ।

क्षीराब्धितनया पद्मा कमला धरणीधरा ॥ ६८॥

रुक्मिणी रोहिणी सीता सत्यभामा यशस्विनी ।

प्रज्ञाधारामितप्रज्ञा वेदमाता यशोवती ॥ ६९॥

समाधिर्भावना मैत्री करुणा भक्तवत्सला ।

अन्तर्वेदी दक्षिणा च ब्रह्मचर्यपरागतिः ॥ ७०॥

दीक्षा वीक्षा परीक्षा च समीक्षा वीरवत्सला ।

अम्बिका सुरभिः सिद्धा सिद्धविद्याधरार्चिता ॥ ७१॥

सुदीक्षा लेलिहाना च कराला विश्वपूरका ।

विश्वसन्धारिणी दीप्तिस्तापनी ताण्डवप्रिया ॥ ७२॥

उद्भवा विरजा राज्ञी तापनी बिन्दुमालिनी ।

क्षीरधारासुप्रभावा लोकमाता सुवर्चसा ॥ ७३॥

हव्यगर्भा चाज्यगर्भा जुह्वतोयज्ञसम्भवा ।

आप्यायनी पावनी च दहनी दहनाश्रया ॥ ७४॥

मातृका माधवी मुख्या मोक्षलक्ष्मीर्महर्द्धिदा ।

सर्वकामप्रदा भद्रा सुभद्रा सर्वमङ्गला ॥ ७५॥

श्वेता सुशुक्लवसना शुक्लमाल्यानुलेपना ।

हंसा हीनकरी हंसी हृद्या हृत्कमलालया ॥ ७६॥

सितातपत्रा सुश्रोणी पद्मपत्रायतेक्षणा ।

सावित्री सत्यसङ्कल्पा कामदा कामकामिनी ॥ ७७॥

दर्शनीया दृशा दृश्या स्पृश्या सेव्या वराङ्गना ।

भोगप्रिया भोगवती भोगीन्द्रशयनासना ॥ ७८॥

आर्द्रा पुष्करिणी पुण्या पावनी पापसूदनी ।

श्रीमती च शुभाकारा परमैश्वर्यभूतिदा ॥ ७९॥

अचिन्त्यानन्तविभवा भवभावविभावनी ।

निश्रेणिः सर्वदेहस्था सर्वभूतनमस्कृता ॥ ८०॥

बला बलाधिका देवी गौतमी गोकुलालया ।

तोषिणी पूर्णचन्द्राभा एकानन्दा शतानना ॥ ८१॥

उद्याननगरद्वारहर्म्योपवनवासिनी ।

कूष्माण्डा दारुणा चण्डा किराती नन्दनालया ॥ ८२॥

कालायना कालगम्या भयदा भयनाशिनी ।

सौदामनी मेघरवा दैत्यदानवमर्दिनी ॥ ८३॥

जगन्माता भयकरी भूतधात्री सुदुर्लभा ।

काश्यपी शुभदाता च वनमाला शुभावरा ॥ ८४॥

धन्या धन्येश्वरी धन्या रत्नदा वसुवर्द्धिनी ।

गान्धर्वी रेवती गङ्गा शकुनी विमलानना ॥ ८५॥

इडा शान्तिकरी चैव तामसी कमलालया ।

आज्यपा वज्रकौमारी सोमपा कुसुमाश्रया ॥ ८६॥

जगत्प्रिया च सरथा दुर्जया खगवाहना ।

मनोभवा कामचारा सिद्धचारणसेविता ॥ ८७॥

व्योमलक्ष्मीर्महालक्ष्मीस्तेजोलक्ष्मीः सुजाज्वला ।

रसलक्ष्मीर्जगद्योनिर्गन्धलक्ष्मीर्वनाश्रया ॥ ८८॥

श्रवणा श्रावणी नेत्री रसनाप्राणचारिणी ।

विरिञ्चिमाता विभवा वरवारिजवाहना ॥ ८९॥

वीर्या वीरेश्वरी वन्द्या विशोका वसुवर्द्धिनी ।

अनाहता कुण्डलिनी नलिनी वनवासिनी ॥ ९०॥

गान्धारिणीन्द्रनमिता सुरेन्द्रनमिता सती ।

सर्वमङ्गल्यमाङ्गल्या सर्वकामसमृद्धिदा ॥ ९१॥

सर्वानन्दा महानन्दा सत्कीर्तिः सिद्धसेविता ।

सिनीवाली कुहू राका अमा चानुमतिर्द्युतिः ॥ ९२॥

अरुन्धती वसुमती भार्गवी वास्तुदेवता ।

मायूरी वज्रवेताली वज्रहस्ता वरानना ॥ ९३॥

अनघा धरणिर्धीरा धमनी मणिभूषणा ।

राजश्री रूपसहिता ब्रह्मश्रीर्ब्रह्मवन्दिता ॥ ९४॥

जयश्रीर्जयदा ज्ञेया सर्गश्रीः स्वर्गतिः सताम् ।

सुपुष्पा पुष्पनिलया फलश्रीर्निष्कलप्रिया ॥ ९५॥

धनुर्लक्ष्मीस्त्वमिलिता परक्रोधनिवारिणी ।

कद्रूर्द्धनायुः कपिला सुरसा सुरमोहिनी ॥ ९६॥

महाश्वेता महानीला महामूर्तिर्विषापहा ।

सुप्रभा ज्वालिनी दीप्तिस्तृप्तिर्व्याप्तिः प्रभाकरी ॥ ९७॥

तेजोवती पद्मबोधा मदलेखारुणावती ।

रत्ना रत्नावली भूता शतधामा शतापहा ॥ ९८॥

त्रिगुणा घोषिणी रक्ष्या नर्द्दिनी घोषवर्जिता ।

साध्या दितिर्दितिदेवी मृगवाहा मृगाङ्कगा ॥ ९९॥

चित्रनीलोत्पलगता वृषरत्नकराश्रया ।

हिरण्यरजतद्वन्द्वा शङ्खभद्रासनास्थिता ॥ १००॥

गोमूत्रगोमयक्षीरदधिसर्पिर्जलाश्रया ।

मरीचिश्चीरवसना पूर्णा चन्द्रार्कविष्टरा ॥ १०१॥

सुसूक्ष्मा निर्वृतिः स्थूला निवृत्तारातिरेव च ।

मरीचिज्वालिनी धूम्रा हव्यवाहा हिरण्यदा ॥ १०२॥

दायिनी कालिनी सिद्धिः शोषिणी सम्प्रबोधिनी ।

भास्वरा संहतिस्तीक्ष्णा प्रचण्डज्वलनोज्ज्वला ॥ १०३॥

साङ्गा प्रचण्डा दीप्ता च वैद्युतिः सुमहाद्युतिः ।

कपिला नीलरक्ता च सुषुम्णा विस्फुलिङ्गिनी ॥ १०४॥

अर्चिष्मती रिपुहरा दीर्घा धूमावली जरा ।

सम्पूर्णमण्डला पूषा स्रंसिनी सुमनोहरा ॥ १०५॥

जया पुष्टिकरीच्छाया मानसा हृदयोज्ज्वला ।

सुवर्णकरणी श्रेष्ठा मृतसञ्जीविनीरणे ॥ १०६॥

विशल्यकरणी शुभ्रा सन्धिनी परमौषधिः ।

ब्रह्मिष्ठा ब्रह्मसहिता ऐन्दवी रत्नसम्भवा ॥ १०७॥

विद्युत्प्रभा बिन्दुमती त्रिस्वभावगुणाम्बिका ।

नित्योदिता नित्यहृष्टा नित्यकामकरीषिणी ॥ १०८॥

पद्माङ्का वज्रचिह्ना च वक्रदण्डविभासिनी ।

विदेहपूजिता कन्या माया विजयवाहिनी ॥ १०९॥

मानिनी मङ्गला मान्या मालिनी मानदायिनी ।

विश्वेश्वरी गणवती मण्डला मण्डलेश्वरी ॥ ११०॥

हरिप्रिया भौमसुता मनोज्ञा मतिदायिनी ।

प्रत्यङ्गिरा सोमगुप्ता मनोऽभिज्ञा वदन्मतिः ॥ १११॥

यशोधरा रत्नमाला कृष्णा त्रैलोक्यबन्धनी ।

अमृता धारिणी हर्षा विनता वल्लकी शची ॥ ११२॥

सङ्कल्पा भामिनी मिश्रा कादम्बर्यमृतप्रभा ।

अगता निर्गता वज्रा सुहिता संहिताक्षता ॥ ११३॥

सर्वार्थसाधनकरी धातुर्धारणिकामला ।

करुणाधारसम्भूता कमलाक्षी शशिप्रिया ॥ ११४॥

सौम्यरूपा महादीप्ता महाज्वाला विकाशिनी ।

माला काञ्चनमाला च सद्वज्रा कनकप्रभा ॥ ११५॥

प्रक्रिया परमा योक्त्री क्षोभिका च सुखोदया ।

विजृम्भणा च वज्राख्या शृङ्खला कमलेक्षणा ॥ ११६॥

जयङ्करी मधुमती हरिता शशिनी शिवा ।

मूलप्रकृतिरीशानी योगमाता मनोजवा ॥ ११७॥

धर्मोदया भानुमती सर्वाभासा सुखावहा ।

धुरन्धरा च बाला च धर्मसेव्या तथागता ॥ ११८॥

सुकुमारा सौम्यमुखी सौम्यसम्बोधनोत्तमा ।

सुमुखी सर्वतोभद्रा गुह्यशक्तिर्गुहालया ॥ ११९॥

हलायुधा चैकवीरा सर्वशस्त्रसुधारिणी ।

व्योमशक्तिर्महादेहा व्योमगा मधुमन्मयी ॥ १२०॥

गङ्गा वितस्ता यमुना चन्द्रभागा सरस्वती ।

तिलोत्तमोर्वशी रम्भा स्वामिनी सुरसुन्दरी ॥ १२१॥

बाणप्रहरणावाला बिम्बोष्ठी चारुहासिनी ।

ककुद्मिनी चारुपृष्ठा दृष्टादृष्टफलप्रदा ॥ १२२॥

काम्याचरी च काम्या च कामाचारविहारिणी ।

हिमशैलेन्द्रसङ्काशा गजेन्द्रवरवाहना ॥ १२३॥

अशेषसुखसौभाग्यसम्पदा योनिरुत्तमा ।

सर्वोत्कृष्टा सर्वमयी सर्वा सर्वेश्वरप्रिया ॥ १२४॥

सर्वाङ्गयोनिः साव्यक्ता सम्प्रधानेश्वरेश्वरी ।

विष्णुवक्षःस्थलगता किमतः परमुच्यते ॥ १२५॥

परा निर्महिमा देवी हरिवक्षःस्थलाश्रया ।

सा देवी पापहन्त्री च सान्निध्यं कुरुतान्मम ॥ १२६॥

इति नाम्नां सहस्रं तु लक्ष्म्याः प्रोक्तं शुभावहम् ।

परावरेण भेदेन मुख्यगौणेन भागतः ॥ १२७॥

यश्चैतत् कीर्तयेन्नित्यं शृणुयाद् वापि पद्मज ।

शुचिः समाहितो भूत्वा भक्तिश्रद्धासमन्वितः ॥ १२८॥

श्रीनिवासं समभ्यर्च्य पुष्पधूपानुलेपनैः ।

भोगैश्च मधुपर्काद्यैर्यथाशक्ति जगद्गुरुम् ॥ १२९॥

तत्पार्श्वस्थां श्रियं देवीं सम्पूज्य श्रीधरप्रियाम् ।

ततो नामसहस्रोण तोषयेत् परमेश्वरीम् ॥ १३०॥

नामरत्नावलीस्तोत्रमिदं यः सततं पठेत् ।

प्रसादाभिमुखीलक्ष्मीः सर्वं तस्मै प्रयच्छति ॥ १३१॥

यस्या लक्ष्म्याश्च सम्भूताः शक्तयो विश्वगाः सदा ।

कारणत्वे न तिष्ठन्ति जगत्यस्मिंश्चराचरे ॥ १३२॥

तस्मात् प्रीता जगन्माता श्रीर्यस्याच्युतवल्लभा ।

सुप्रीताः शक्तयस्तस्य सिद्धिमिष्टां दिशन्ति हि ॥ १३३॥

एक एव जगत्स्वामी शक्तिमानच्युतः प्रभुः ।

तदंशशक्तिमन्तोऽन्ये ब्रह्मेशानादयो यथा ॥ १३४॥

तथैवैका परा शक्तिः श्रीस्तस्य करुणाश्रया ।

ज्ञानादिषाङ्गुण्यमयी या प्रोक्ता प्रकृतिः परा ॥ १३५॥

एकैव शक्तिः श्रीस्तस्या द्वितीयात्मनि वर्तते ।

परा परेशी सर्वेशी सर्वाकारा सनातनी ॥ १३६॥

अनन्तनामधेया च शक्तिचक्रस्य नायिका ।

जगच्चराचरमिदं सर्वं व्याप्य व्यवस्थिता ॥ १३७॥

तस्मादेकैव परमा श्रीर्ज्ञेया विश्वरूपिणी ।

सौम्या सौम्येन रूपेण संस्थिता नटजीववत् ॥ १३८॥

यो यो जगति पुम्भावः स विष्णुरिति निश्चयः ।

या या तु नारीभावस्था तत्र लक्ष्मीर्व्यवस्थिता ॥ १३९॥

प्रकृतेः पुरुषाच्चान्यस्तृतीयो नैव विद्यते ।

अथ किं बहुनोक्तेन नरनारीमयो हरिः ॥ १४०॥

अनेकभेदभिन्नस्तु क्रियते परमेश्वरः ।

महाविभूतिं दयितां ये स्तुवन्त्यच्युतप्रियाम् ॥ १४१॥

ते प्राप्नुवन्ति परमां लक्ष्मीं संशुद्धचेतसः ।

पद्मयोनिरिदं प्राप्य पठन् स्तोत्रमिदं क्रमात् ॥ १४२॥

दिव्यमष्टगुणैश्वर्यं तत्प्रसादाच्च लब्धवान् ।

सकामानां च फलदामकामानां च मोक्षदाम् ॥ १४३॥

पुस्तकाख्यां भयत्रात्रीं सितवस्त्रां त्रिलोचनाम् ।

महापद्मनिषण्णां तां लक्ष्मीमजरतां नमः ॥ १४४॥

करयुगलगृहीतं पूर्णकुम्भं दधाना

क्वचिदमलगतस्था शङ्खपद्माक्षपाणिः ।

क्वचिदपि दयिताङ्गे चामरव्यग्रहस्ता

क्वचिदपि सृणिपाशं बिभ्रती हेमकान्तिः ॥ १४५॥

इन्हें भी पढ़े

........................................................................................................

संबंधित लेख

HomeBook PoojaBook PoojaChadhavaChadhavaKundliKundliPanchangPanchang