शिवो महेश्वरः शम्भुः पिनाकी शशिशेखरः ॥
वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥१॥
शंकरः शूलपाणिश्च खट्वांगो विष्णुवल्लभः ॥
शिपिविष्टोऽम्बिकानाथः श्रीकंठो भक्तवत्सलः ॥२॥
भवः शर्वस्त्रिलोकेशः शितिकंठः शिवाप्रियः ॥
उग्रः कपाली कामारिर्म्धकासुरसूदनः ॥३॥
गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः ॥
भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥४॥
कैलासवासी कवची कठोरस्त्रिपुरांतकः ॥
वृषांको वृषभारूढो भस्मोद्धूलितविग्रहः ॥५॥
सामप्रियः स्वरमयस्त्रयीमूर्तिरनीश्वरः ॥
सर्वज्ञः परमात्मा च सोमसूर्यग्निलोचनः ॥६॥
हविर्यज्ञमयः सोमः पंचवक्त्रः सदाशिवः ॥
विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥७॥
हिरण्यरेता दुर्धर्षो गिरीशो गिरिशोऽनघः ॥
भुजंगभूषणो गर्भो गिरिधन्वा गिरिप्रियः ॥८॥
कृत्तिवासाः पुरारातिर्भगवान् प्रमथाधिपः ॥
मृत्युंजयः सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥९॥
व्योमकेशो महासेनजनकश्चारिविक्रमः ॥
रुद्रो भूतपतिः स्थाणुरहिर्बुध्न्यो दिगम्बरः ॥१०॥
अष्टमूर्तिरनेकात्मा सात्त्विकः शुद्धविग्रहः ॥
शाश्वतः खंडपरशू रजःपाशविमोचनः ॥११॥
मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः ॥
पूषदन्तभिदव्यग्रो दक्षाघ्वरहरो हरः ॥१२॥
भगनेत्रभिदव्यक्तः सहस्त्राक्षः सहस्त्रपात् ॥
अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥१३॥
इमानि दिव्यनामानि जप्यन्ते सर्वदा मया।
नामकल्पलतेयं में सर्वाभीष्टप्रदायिनी।।
नामान्येतानि सुभगे शिवादानि न संशय:।
वेदसर्वस्वभूतानि नामान्येतान नि वस्तुत:।
एतानि यानि नामानि तानि सर्वार्थदान्यत:
जप्यन्ते सादरं नित्यं मया नियमपूर्वकम्।।
वेदेषु शिवनामानि श्रेष्ठान्यघहरणि च।
सत्यनन्तानि सुभगे वेदेषु विविधेष्वापि।।
तेभ्यो नामानि संगृह्य कुमाराय महेश्वर:
अष्टोत्तरसहस्त्रं तु नाम्नामुपदिशत् पुरा।।
।। इति श्रीशिवाष्टोत्तरशतनामस्त्रोतं सम्पूर्णम्।।
इन्हें भी पढ़े