Logo

श्री शिव सहस्त्रनाम स्त्रोत (Shri Shiv Sahastranaam stotram)

श्री शिव सहस्त्रनाम स्त्रोत (Shri Shiv Sahastranaam stotram)

ध्यानम् 

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं

रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।

पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं

विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥

वासुदेव उवाच

ततः स प्रयतो भूत्वा मम तात युधिष्ठिर ।

प्राञ्जलिः प्राह विप्रर्षिर्नामसंग्रहमादितः ॥ १ 

 

उपमन्युरुवाच

ब्रह्मप्रोक्तैरऋषिप्रोक्तैर्वेदवेदाङ्गसम्भवैः

सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः ॥ २

महद्भिर्विहितैः सत्यैः सिद्धेः सर्वार्थसाधकैः ।

ऋषिणा तण्डिना भक्त्या कृतैर्वेदकृतात्मना ॥ ३

यथोक्तैः साधुभिः ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः ।

प्रवरं प्रथमं स्वर्ग्यँ सर्वभूतहितं शुभम् ॥ ४

श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः ।

सत्यैस्तत् परमं ब्रह्म ब्रह्मप्रोक्तं सनातनम् ॥ ५

वक्ष्ये यदुकुलश्रेष्ठ श्रृणुष्वावहितो मम ।

वरयैनं भवं देवं भक्तस्त्वं परमेश्वरम् ॥ ६

तेन ते श्रावयिष्यामि यत् तद् ब्रह्म सनातनम् ।

न शक्यं विस्तरात् कृत्स्नं वक्तुं सर्वस्य केनचित् ॥ ७

युक्तेनापि विभूतीनामपि वर्षशतैरपि ।

यस्यादिर्मध्यमन्तं च सुरैरपि न गम्यते ॥ ८

कस्तस्य शक्रुयाद् वक्तुं गुणान् कात्सर्न्येन माधव ।

किं तु देवस्य महतः संक्षिप्तार्थपदाक्षरम् ॥ ९

शक्तितश्चरितं वक्ष्ये प्रसादात् तस्य धीमतः ।

अप्राप्य तु ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः ॥ १०

यदा तेनाभ्यनुज्ञातः स्तुतो वै स तदा मया ।

अनादिनिधनस्याहं जगद्योनेर्महात्मनः ॥ ११

नाम्नां कञ्चित समुद्-देशं वक्ष्याम्यव्यक्तयोनिनः ।

वरदस्य वरेणस्य विश्वरुपस्य धीमतः ॥ १२

श्रृणु नाम्नां चयं कृष्ण यदुक्तं पद्मयोनिनः ।

दशनामसहस्त्राणि यान्याह प्रपितामहः ॥ १३

तानि निर्मथ्य मनसा दघ्नो घृतमिवोद्धृतम् ।

गिरे सारं यथा हेम पुष्पसारं यथा मधु ॥ १४

घृतात् सारं यथा मण्डस्तथैतत् सारमुद्धृतम् ।

सर्वपापापहमिदं चतुर्वेदसमन्वितम् ॥ १५

प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना ।

माङ्गल्यं पोष्टिकं चैव रक्षोघ्नं पावनं महत् ॥ १६

इदं भक्ताय दातव्यं श्रद्दयानास्तिकाय च ।

नाश्रद्दधानरुपाय नास्तिकायाजितात्मने ॥ १७

यश्चाभ्यसूयते देवं कारणात्मानमीश्वरम् ।

स कृष्ण नरकं याति सह पूर्वैः सहात्मजैः ॥ १८

इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम् ।

इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् ॥ १९

यं ज्ञात्वा अन्तकालेऽपि गच्छेत परमां गतिम् ।

पवित्रं मङ्गलं मेध्यं कल्याणमिदमुत्तमम् ॥ २०

इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः ।

सर्वस्तवानां राजत्वे दिव्यानां समकल्पयत् ॥ २१

 

तदाप्रभृति चैवायमीश्वरस्य महात्मनः ।

स्तवराज इति ख्यातो जगत्यमरपूजितः ॥ २२

 

ब्रह्मलोकादयं स्वर्गे स्तवराजोऽवतारितः ।

यतस्तण्डिः पुरा प्राप तेन तण्डिकृतोऽभवत् ॥ २३

 

स्वर्गाच्चैवात्र भूर्लोकं तण्डिना ह्यवतारितः ।

सर्वमङ्लमाङ्ल्यं सर्वपापप्रणाशनम् ॥ २४

 

निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् ।

ब्रह्मणामपि यद् ब्रह्म पराणामपि यत् परम् ॥ २५

 

तेजसामपि यत् तेजस्तपसामपि यत् तपः ।

शान्तानामपि यः शान्तो द्युतिनामपि या द्युतिः ॥ २६

 

दान्तानामपि यो दान्तो धीमतामपि या च धीः ।

देवनामपि यो देव ऋषीणामपि यस्त्वृषिः ॥ २७

 

यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः ।

रुद्राणामपि यो रुद्रः प्रभा प्रभवतामपि ॥ २८

 

योगिनामपि यो योगी कारणानां च कारणम् ।

यतो लोकाः सम्भवन्ति न भवन्ति यतः पुनः ॥ २९

 

सर्वभूतात्मभूतस्य हरस्यामिततेजसः ।

अष्टोत्तरसहस्त्रं तु नाम्नां शर्वस्य मे श्रृणु ।

यच्छुत्वा मनुजव्याघ्र सर्वान कामानवाप्स्यसि ॥ ३०

स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः ।  

सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ ३१

जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः ।

हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥ ३२

प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः ।

श्मशानवासी भगवान् खचरो गोचरोऽर्दनः ॥ ३३

अभिवाद्यो महाकर्मा तपस्वी भूतभावनः ।

उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥ ३४

महारुपो महाकायो वृषरुपो महायशाः ।

महात्मा सर्वभूतात्मा विश्वरुपो महाहनुः ॥ ३५

लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः ।

पवित्रं च महांश्चैव नियमो नियमाश्रितः ॥ ३६

सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः ।

सहस्त्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ॥ ३७

चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः ।

अत्रिरत्र्या नमस्कर्ता मृगबाणार्पणोऽनघः ॥ ३८

 

महातपा घोरतपो अदीनो दीनसाधकः ।

संवत्सरकरो मन्त्रं प्रमाणं परमं तपः ॥ ३९

योगी योज्यो महाबीजो महारेता महाबलः ।

सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः ॥ ४०

दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ।

विश्वरुपः स्वयं श्रेष्ठो बलवीरोऽबलो गणः ॥ ४१

गणकर्ता गणपतिर्दिग्वासाः काम एव च ।

मन्त्रवित् परमो मन्त्रः सर्वभावकरो हरः ॥ ४२

कमण्डलुधरो धन्वी बाणहस्तः कपालवान् ।

अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ॥ ४३

स्रुवहस्तः सुरुपश्च तेजस्तेजकरो निधिः ।

उष्णीषी च सुवक्त्रश्च उदग्रो विनयस्तथा ॥ ४४

दीर्घश्च हरिकेश्च सुतीर्थः कृष्ण एव च ।

श्रृगालरुपः सिद्धार्थो मुण्डः सर्वशुभङ्करः ॥ ४५

अजश्च बहुरुपश्च गन्धधारी कपर्द्यपि ।

उर्ध्वरेता उर्ध्वलिङ्ग उर्ध्वशायी नभस्थलः ॥ ४६

त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः ।

अहश्चरो नक्तंचरस्तिग्ममन्युः सुवर्चसः ॥ ४७

गजहा दैत्यहा कालो लोकधाता गुणाकरः ।

सिँहशार्दूलरुपश्च आर्द्रचर्माम्बरावृतः ॥ ४८

कालयोगी महानादः सर्वकामश्चतुष्पथः ।

निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ ४९

बहुभूतो बहुधरः स्वर्भानुरमितो गतिः ।

नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः ॥ ५०

घोरो महातपाः पाशो नित्यो गिरिरुहो नभः ।

सहस्त्रहस्त्रो विजयो व्यवसायो ह्यतन्द्रितः ॥ ५१

अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः ।

दक्षयागापहारी च सुसहो मध्यमस्तथा ॥ ५२

तेजोऽपहारी बलहा मुदितोऽर्थोऽजितोऽवरः ।

गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ॥ ५३

न्यग्रोधरुपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः ।

सुतीक्ष्णदशनश्चैव महाकायो महाननः ॥ ५४

विष्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः ।

तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥ ५५

विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः ।

हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥ ५६

उग्रतेजा महातेजा जन्यो विजयकालवित् ।

ज्योतिषामयनं सिद्धीः सर्वविग्रह एव च ॥ ५७

शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली ।

वेणवी पणवी ताली खली कालकटंकटः ॥ ५८

नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः ।

प्रजापतिर्विश्वबाहुर्विभाग: सर्वगोsमुख: ॥ ५९

विमोचनः सुसरणो हिरण्यकवचोद्भवः ।

मेढ्रजो बलचारी च महीचारी स्रुतस्तथा ॥ ६०

सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः ।

व्यालरुपो गुहावासी गुहो माली तरङ्गवित् ॥ ६१

त्रिदशस्त्रिकालधृक् कर्म सर्वबन्धविमोचनः ।

बन्धनस्त्वसुरेन्द्राणां युधिशत्रुविनाशनः ॥ ६२

सांख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः ।

प्रस्कन्दनो विभागज्ञोऽतुल्यो यज्ञोविभागवित् ॥ ६३

सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः ।

हैमो हेमकरोऽयज्ञः सर्वधारी धरोत्तमः ॥ ६४

लोहिताज्ञो महाक्षश्च विजयाक्षो विशारदः ।

संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥ ६५

मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः ।

सर्वकालप्रसादश्च सुबलो बलरुपधृक ॥ ६६

सर्वकामवरश्चैव सर्वदः सर्वतोमुखः ।

आकाशनिर्विरुपश्च निपाती ह्यवशः खगः ॥ ६७

रौद्ररुपोँऽशुरादित्यो बहुरश्मिः सुवर्चसी ।

वसुवेगो महावेगो मनोवेगो निशाचरः ॥ ६८

सर्ववासी श्रियावासी उपदेशकरोऽकरः ।

मुनिरात्मनिरालोकः सम्भग्नश्च सहस्त्रदः ॥ ६९

पक्षी च पक्षरुपश्च अतिदीप्तो विशाम्पतिः ।

उन्मादो मदनः कामो ह्यश्र्वत्थोऽर्थकरो यशः ॥ ७०

वामदेवश्च वामश्च प्राग् दक्षिणश्च वामनः ।

सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः ॥ ७१

भिक्षुश्च भिक्षुरुपश्च विपणो मृदुरव्ययः ।

महासेनो विशाखश्च षषिर्भागो गवां पतिः ॥ ७२

वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च ।

वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः ॥ ७३

वाचस्पत्यो वाजसेनो नित्यमाश्रमपूजितः ।

ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ॥ ७४

ईशानः ईश्वरः कालो निशाचारी पिनाकवान् ।

निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ॥ ७५

नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्द्धनः ।

भगहारी निहन्ता च कालो ब्रह्मा पितामहः ॥ ७६

चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ।

लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः ॥ ७७

बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः ।

इतिहासः सकल्पश्च गौतमोऽथ निशाकरः ॥ ७८

दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः ।

लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ॥ ७९

अक्षरं परमं ब्रह्म बलवच्छक्र एव च ।

नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः ॥ ८०

बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित् ।

वेदकारो मन्त्रकारो विद्वान समरमर्दनः ॥ ८१

महामेघनिवासी च महाघोरो वशी करः ।

अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ ८२

वृषणः शङ्करो नित्यं वर्चस्वी धूमकेतनः ।

नीलास्तथाङ्गलुब्धश्च शोभनो निरविग्रहः ॥ ८३

स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः ।

उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः ॥ ८४

कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम् ।

महापादो महाहस्तो महाकायो महायशाः ॥ ८५

महामूर्धा महामात्रो महानेत्रो निशालयः ।

महान्तको महाकर्णो महोष्ठश्च महाहनुः ॥ ८६

महानासो महाकम्बुर्महाग्रीवः श्मशानभाक् ।

महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः ॥ ८७

लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः ।

महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥ ८८

महानखो महारोमा महाकोशो महाजटः ।

प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ॥ ८९

स्न्नेहनोऽस्न्नेहनश्चैव अजितश्च महामुनिः ।

वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥ ९०

गण्डली मेरुधामा च देवाधिपतिरेव च ।

अथर्वशीर्षः सामास्य ऋक्सहस्त्रामितेक्षणः ॥ ९१

यजुः पादभुजो गुह्यः प्रकाशो जङ्गमस्तथा ।

अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥ ९२

उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः ।

नाभिर्नन्दिकरो भावः पुष्करस्थपतिः स्थिरः ॥ ९३

द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः ।

नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ ९४

सगणो गणकारश्च भूतवाहनसारथिः ।

भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ ९५

लोकपालस्तथालोको महात्मा सर्वपूजितः ।

शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः ॥ ९६

आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः ।

विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः ॥ ९७

कपिलः कपिशः शुक्ल आयुश्चैव परोऽपरः ।

गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः ॥ ९८

परश्वधायुधो देवो अनुकारी सुबान्धवः ।

तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः ॥ ९९

उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः ।

सर्वाङ्गरुपो मायावी सुह्रदो ह्यनिलोऽनलः ॥ १००

बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ।

सयज्ञारिः सकामारिर्महादंष्ट्रो महायुधः ॥ १०१

बहुधा निन्दितः शर्वः शङ्करः शङ्करोऽधनः ।

अमरेशो महादेवो विश्वदेवः सुरारिहा ॥ १०२

अहिर्बध्न्योऽनिलाभश्च चेकितानो हविस्तथा ।

अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥ १०३

धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ।

धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ १०४

प्रभावः सर्वगो वायुरर्यमा सविता रविः ।

उषङ्गुश्च विधाता च मान्धाता भूतभावनः ॥ १०५

विभुर्वर्णविभावी च सर्वकामगुणावहः ।

पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनल ॥ १०६ 

 

बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी ।

कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ॥ १०७

सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः ।

देवदेवः सुखासक्तः सदसत्सर्वरत्नवित् ॥ १०८

कैलासगिरिवासी च हिमवद्गिरिसंश्रयः ।

कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ १०९

वणिजो वर्धकी वृक्षो बकुलश्चन्दनश्छदः ।

सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥ ११०

सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः ।

सिँहनादः सिँहदंष्ट्रः सिँहगः सिंहवाहनः ॥ १११

प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः ।

सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ॥ ११२

भूतालयो भूतपतिरहोत्रमनिन्दितः ॥ ११३

 

 वाहिता सर्वभूतानां निलयश्च विभुर्भवः ।

अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ॥ ११४

धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः ।

गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः ॥ ११५

हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् ।

प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः ॥ ११६

गान्धारश्च सुवासश्च तपःसक्तो रतिर्नरः ।

महागीतो महानृत्यो ह्यप्सरोगणसेवितः ॥ ११७

महाकेतुर्महाधातुर्नैकसानुचरश्चलः ।

आवेदनीय आदेशः सर्वगन्धसुखावहः ॥ ११८

तोरणस्तारणो वातः परिधी पतिखेचरः ।

संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः ॥ ११९

नित्य आत्मसहायश्च देवासुरपिः पतिः ।

युक्तश्च युक्तबाहुश्च देवो दिविसुपर्वणः ॥ १२०

आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः ।

वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥ १२१

शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः ।

अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥ १२२

समामान्योऽसमामान्यस्तीर्थदेवो महारथः ।

निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ॥ १२३

रत्नप्रभूतो रत्नाङ्गो महार्णवनिपानवित् ।

मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ॥ १२४

आरोहणोऽधिरोहश्च शीलधारी महायशाः ।

सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥ १२५

युगरुपो महारुपो महानागहनोऽवधः ।

न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः ॥ १२६

बहुमालो महामालः शशी हरसुलोचनः ।

विस्तारो लवणः कूपस्त्रियुगः सफलोदयः ॥ १२७

त्रिलोचनो विषण्णाङ्गो मणिविद्धो जटाधरः ।

विन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः ॥ १२८

निवेदनः सुखाजातः सुगन्धारो महाधनुः ।

गन्धपाली च भगवानुत्थानः सर्वकर्मणाम् ॥ १२९

मन्थानो बहुलो वायुः सकलः सर्वलोचनः ।

ततस्तालः करस्थाली ऊर्ध्वसंहननो महान् ॥ १३०

छत्रं सुच्छत्रो विख्यातो लोकः सर्वाश्रयः क्रमः ।

मुण्डो विरुपो विकृतो दण्डी कुण्डी विकुर्वणः ॥ १३१

हर्यक्षः ककुभो वज्री शतजिह्वः सहस्त्रपात् ।

सहस्त्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥ १३२

सहस्त्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ।

पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ॥ १३३

ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् ।

पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ १३४

गभस्तिर्ब्रह्मकृद् ब्रह्मी ब्रह्मविद् ब्राह्मणो गतिः ।

अनन्तरुपो नैकात्मा तिग्मतेजाः स्वयम्भुवः ॥ १३५

ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ।

चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः ॥ १३६

कर्णिकारमहास्त्रग्वी नीलमौलिः पिनाकधृत् ।

उमापतिरुमाकान्तो जाह्नवीधृदुमाधवः ॥ १३७

वरो वराहो वरदो वरेण्यः सुमहास्वनः ।

महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥ १३८

पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् ।

सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः ॥ १३९

चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः ।

साध्यर्षिर्वसुरादित्यो विवस्वान् सवितामृतः ॥ १४०

व्यासः सर्गः सुसंक्षेपो विस्तरः पर्ययो नरः ।

ऋतुः संवत्सरो मासः पक्षः संख्यासमापनः ॥ १४१

कलाः काष्ठा लवा मात्रा मुहुर्ताहःक्षपाः क्षणाः ।

विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्तु निर्गमः ॥ १४२

सदसद् व्यक्तमव्यक्तं पिता माता पितामहः ।

स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ १४३

निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परा गतिः ।

देवासुरविनिर्माता देवासुरपरायणः ॥ १४४

देवासुरगुरुर्देवो देवासुरनमस्कृतः ।

देवासुरमहामात्रो देवासुरगणाश्रयः ॥ १४५

देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ।

देवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥ १४६

देवासुरेश्वरो विश्वो देवासुरमहेश्वरः ।

सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः ॥ १४७

उद्भित त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः ।

ईड्यो हस्तीश्वरो व्याघ्रो देवसिँहो नरर्षभः ॥ १४८

विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः ।

सुयुक्तः शोभनो वज्री प्रासानां प्रभवोऽव्ययः ॥ १४९

गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः ।

श्रृङ्गी श्रृङ्गप्रियो बभ्रु राजराजो निरामयः ॥ १५०

अभिरामः सुरगणो विरामः सर्वसाधनः ।

ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः ॥ १५१

स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः ।

सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ॥ १५२

 

व्रताधिपः परं ब्रह्म भक्तानां परमा गतिः ।

विमुक्तो मुक्ततेजाश्च श्रीमाञ्श्रीवर्धनो जगत् ॥ १५३

यथाप्रधानं भगवानिति भक्त्या स्तुतो मया ।

यन्न ब्रह्मादयो देवा विदुस्तत्तवेन नर्षयः ॥ १५४

स्तोतव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् ।

भक्त्या त्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः ॥ १५५

ततोऽभ्यनुज्ञां सम्प्राप्य स्तुतो मतिमतां वरः ।

शिवमेभिः स्तुवन् देवं नामभिः पुष्टिवर्धनैः ॥ १५६

 

नित्ययुक्तः शुचिर्भक्तः प्राप्नोत्यात्मानमात्मना ॥ १५७

 

एतद्धि परमं ब्रह्म परं ब्रह्माधिगच्छति ।

ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम् ॥ १५८

स्तूयमानो महादेवस्तुष्यते नियतात्मभिः ।

भक्तानुकम्पी भगवानात्मसंस्थाकरो विभुः ॥ १५९

तथैव च मनुष्येषु ये मनुष्याः प्रधानतः ।

आस्तिकाः श्रद्दधानाश्च बहुभिर्जन्मभिः स्तवैः ॥ १६०

भक्त्या ह्यनन्यमीशानं परं देवं सनातनम् ।

कर्मणा मनसा वाचा भावेनामिततेजसः ॥ १६१

शयाना जाग्रमाणाश्च व्रजन्नुपविशंस्तथा ।

उन्मिषन् निमिषंश्चैव चिन्तयन्तः पुनः पुनः ॥ १६२

रृण्वन्तः श्रावयन्तश्च कथयन्तश्च ते भवम् ।

स्तुवन्तः स्तूयमानाश्च तुष्यन्ति च रमन्ति च ॥ १६३

जन्मकोटिसहस्त्रेषु नानासंसारयोनिषु ।

जन्तोर्विगतपापस्य भवे भक्तिः प्रजायते ॥ १६४

उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः ।

भाविनः कारणे चास्य सर्वयुक्तस्य सर्वथा ॥ १६५

एतद् देवेषु दुष्प्रापं मनुष्येषु न लभ्यते ।

निर्विघ्ना निश्चला रुद्रे भक्तिर्व्यभिचारिणी ॥ १६६

तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् ।

येन यान्ति परां सिद्धि तद्भावगतचेतसः ॥ १६७

सर्वभावानुगताः प्रपद्यन्ते महेश्वरम् ।

प्रपन्नवत्सलो देवः संसारात् तान् समुद्धरेत् ॥ १६८

एवमन्ये विकुर्वन्ति देवाः संसारमोचनम् ।

मनुष्याणामृते देवं नान्या शक्तिस्तपोबलम् ॥ १६९

 

इति तेनेन्द्रकल्पेन भगवान् सदसत्पतिः ।

कृत्तिवासा स्तुतः कृष्ण तण्डिना शुभबुद्धिना ॥ १७०

स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् ।

गीयते च स बुद्धयेत ब्रह्मा शङ्करसंनिधौ ॥ १७१

इदं पुण्यं पवित्रं च सर्वदा पापनाशनम् ।

योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा ॥ १७२

एवमेतत् पठन्ते य एकभक्त्या तु शङ्करम् ।

या गतिः सांख्ययोगानां व्रजन्त्येतां गतिं तदा ॥ १७३

स्तवमेतं प्रयत्नेन सदा रुद्रस्य संनिधौ ।

अब्दमेकं चरेद् भक्तः प्राप्नुयादीप्सितं फलम् ॥ १७४

स्वर्ग्यमारोग्यमायुष्यं धन्यं वेदेन सम्मितम् ।

नास्य विघ्नं विकुर्वन्ति दानवा यक्षराक्षसाः ।

पिशाचा यातुधाना वा गुह्यका भुजगा अपि ॥

यः पठेत शुचिः पार्थ ब्रह्मचारी जितेन्द्रियः ।

अभग्नयोगो वर्षँ तु सोऽश्वमेधफलं लभेत् ॥

॥ इति श्रीमहाभारते अनुशासनपर्वणि शिवसहस्त्रनामस्तोत्रं सम्पूर्णम् ॥

........................................................................................................

संबंधित लेख

HomeBook PoojaBook PoojaChadhavaChadhavaKundliKundliPanchangPanchang